जोहान्सबर्ग् [दक्षिण आफ्रिका], पौराणिकः दक्षिण आफ्रिका बल्लेबाजः ए बी डी विलियर्स् इच्छति यत् टीम इण्डिया "प्रथमं मुष्टिपातं पातयतु" तथा च यदि ते एतत् प्रचलति ICC T20 विश्वकपं जितुम् इच्छन्ति तर्हि तेषां गेमप्ले आक्रामकाः भवेयुः।

भारतं बुधवासरे बार्बाडोस्-नगरे ICC T20 World Cup Super Eights इति क्रीडायां अफगानिस्तान-विरुद्धं भविष्यति । भारतेन आयर्लैण्ड्-पाकिस्तान-अमेरिका-देशयोः विरुद्धं त्रयेषु मेलनेषु त्रीणि विजयानि कृत्वा समूह-चरणस्य समाप्तिः अभवत् यदा तु कनाडा-विरुद्धं अन्तिमः क्रीडा-प्रक्षालनेन समाप्तः अफगानिस्तान-देशः समूह-सी-समूहे द्वितीयस्थाने एव समाप्तवान्, यत्र वेस्ट्-इण्डीज्-क्लबस्य कृते त्रीणि विजयानि, पराजयः च अभवन् ।

भारतं ICC-प्रतियोगितासु स्वस्य ट्राफी-अनवृष्टिं समाप्तुं लक्ष्यं करिष्यति, अन्तिमवारं 2013 तमे वर्षे T20 WC तथा 50-ओवर-विश्वकप-विजयस्य अनन्तरं 2007 तमे वर्षे 2011 तमे वर्षे च ICC-चैम्पियन्स्-ट्रॉफी-विजयं प्राप्तवान् ।ततः परं भारतं प्रतियोगितासु विजयस्य समीपं गतः, यावत् प्राप्तवान् सेमीफाइनल्, फाइनल च, परन्तु नकआउट्-क्रीडायाः समये सर्वदा परिणामानां गलत्-पक्षे आगताः ।

स्वस्य यूट्यूब-चैनेल्-मध्ये वदन् डी-विलियर्स् अवदत् यत्, "मात्रं प्रथमं मुष्टि-प्रहारं क्षिप्तुं सुनिश्चितं कुरुत। विगत-विश्वकप-क्रीडासु अहं मन्ये ते किञ्चित् रूढिवादीः आसन्, क्रीडायां स्वमार्गं अनुभवन्ति इति प्रकारेण। ते एतादृशं गुणवत्तापूर्णं दलम् अस्ति यत् अहं मन्ये ते गतिं प्राप्तुं क्रीडायाः प्रारम्भे किञ्चित् जोखिमं स्वीकुर्वन्ति यतोहि एकवारं गतिं प्राप्तवन्तः पश्चात् पश्चात् दृष्टिः न भवति।"

डीविलियर्स् इत्यपि इच्छति यत् भारतस्य तारा बल्लेबाजः विराट् कोहली प्रचलति ICC T20 विश्वकपस्य समये तृतीयस्थाने बल्लेबाजीं करोतु, सः "मध्य ओवरेषु विश्वस्य सर्वोत्तमः खिलाडी" इति उक्तवान्

टी-२० विश्वकप-इतिहासस्य शीर्ष-रन-गेटर् विराट् वर्षाणां यावत् निरन्तरं कुर्वन् अस्ति इति कारणतः प्रतियोगितायाः प्रकाशनं करिष्यति इति अपेक्षा आसीत् । अपितु सः अत्यन्तं दुर्बलं धावनं कृतवान्, यत्र १ (आयर्लैण्ड्विरुद्धं), चत्वारि (पाकिस्तानविरुद्धं), शून्यं (अमेरिकाविरुद्धं) च स्कोराः सन्ति । विराटस्य द्वौ निष्कासौ तदा आगतौ यदा बल्लेबाजः बल्लेन सह आक्रामकमार्गं गृह्णाति स्म, यदा तु अमेरिकाविरुद्धं तस्य निष्कासनेन सः बहिः स्टम्पस्य बहिः अवतरन्तं कन्दुकं चोदति इति दृष्टवान्, यत् किमपि यत् सः बहुधा संघर्षं कृतवान् अस्ति

विराट् इण्डियन प्रीमियरलीग (२०२४) इत्यस्य अद्भुतस्य सत्रस्य अनन्तरं रॉयल चैलेन्जर्स् बेङ्गलूरु (RCB) इत्यस्य कृते बल्लेबाजीं कृत्वा प्रतियोगितायां आगतः, यत्र सः ६१.७५ इति समये १५ पारीषु ७४१ रनाः कृतवान्, १५४.६९ इति स्ट्राइक रेट् च कृतवान्, शतकं पञ्च पञ्चाशत् च... अपि च ऑरेन्ज कैप् इति पुरस्कारं प्राप्तवान् । विराट् स्वस्य आईपीएल-क्रीडायां सर्वाधिकं स्ट्राइक-दरं पञ्जीकृतवान् तथा च स्पिनर्-विरुद्धं असाधारणः आसीत्, तेषां विरुद्धं अधिकं आक्रामकं दृष्टिकोणं स्वीकृतवान्

परन्तु न्यूयॉर्कनगरस्य नासाउ काउण्टी अन्तर्राष्ट्रीयक्रीडाङ्गणस्य कठिनपृष्ठेषु एषः आक्रामकः उपायः तस्य कृते कार्यं न कृतवान्, यस्य उच्छ्वासस्य, बल्लेबाजानां कृते दुर्बलक्रीडायाः च आलोचना अभवत् परन्तु वेस्ट् इन्डीज-देशे विराट् स्वस्य नूतनशैल्याः उपयोगं कृत्वा महता ठोकनेन स्वस्य दुर्बल-अङ्कस्य क्रमं भङ्गयितुं गन्तुं दुर्लभः भविष्यति। भारतं बार्बाडोस्, एण्टिगुआ, सेण्ट् लुसिया इत्यत्र स्वक्रीडां करिष्यति।

डी विलियर्स् विराट् इत्यस्य विषये अवदत् यत्, "मया सर्वदा उक्तं यत् कृपया विराट् इत्यस्य तृतीयस्थाने बल्लेबाजीं कुर्वन्तु। विशेषतः इदानीं ते क्रीडन्ति इति उत्तमविकेट्-मध्ये विराट् तृतीय-क्रमाङ्के गो-टू-गाइ अस्ति। सः आक्रमणकारीं क्रीडां कर्तुं शक्नोति अपि च पृष्ठतः आकर्षितुं शक्नोति तथा च आवश्यके सति दबावं अवशोषयतु सः मध्यओवरेषु विश्वस्य सर्वोत्तमः खिलाडी अस्ति।

टी-20 डब्ल्यूसी हेतु भारत टीम : रोहित शर्मा (ग), हार्दिक पांड्या, यशस्वी जायसवाल, विराट कोहली, सूर्यकुमार यादव, ऋषभ पंत, संजू सैमसन, शिवम दुबे, रविन्द्र जडेजा, अक्षर पटेल, कुलदीप यादव, युजवेन्द्र चहल, आर्षदीप सिंह, जसप्रीत बुमराह , मो. सिराज। रिजर्व : शुबमन गिल, रिंकू सिंह, खलील अहमद, अवेश खान।