लॉस एन्जल्स, "टॉप गन: मेवेरिक्" स्टार माइल्स टेलर १९८२ तमे वर्षे निर्मितस्य क्लासिकस्य चलच्चित्रस्य "एन् आफिसर एण्ड् ए जेंटलमैन्" इत्यस्य आगामिनि पुनर्निर्माणस्य शीर्षकं करिष्यति ।

अस्य चलच्चित्रस्य वर्णनं मूलस्य नूतनं आधुनिकं अपडेट् इति कृतम् अस्ति, यस्य निर्देशनं हॉलीवुड्-प्रशिक्षक-दिग्गजः रिचर्ड गेर्, डेबरा विङ्गर्, लुईस् गोसेट् जूनियरः च कृतवन्तः ।

१९८२ तमे वर्षे निर्मितं चलच्चित्रं गेरे इत्यस्य जैक् मेयो इत्यस्य विषये परिभ्रमति स्म, यः नौसेनायाः आकांक्षी विमानचालकः अस्ति यः स्वस्य कठोरनासिकायुक्तेन अभ्यासप्रशिक्षकेन गनरी सार्जन्ट् (गोसेट्) इत्यनेन सह संघर्षं करोति

टेलर हैकफोर्ड इत्यनेन निर्देशितं चलच्चित्रं बक्स् आफिस इत्यत्र महतीं सफलतां प्राप्तवान्, गोसेट् इत्यस्मै सर्वोत्तमसहायकनटस्य आस्कर-पुरस्कारः अपि प्राप्तवान् ।

मनोरञ्जनवार्तापत्रिकायाः ​​डेड्लाइन् इत्यस्य अनुसारं दाना फॉक्स इत्यनेन मैट् जॉन्सन् इत्यनेन पूर्वं कृतस्य मसौदे अनन्तरं पटकथायाः नवीनतमं मसौदां लिखितम् ।

परियोजनायाः निर्माणं पैरामाउण्ट् इत्यस्य कृते टेम्पल् हिल् इत्यनेन भविष्यति।

टेलरः अद्यतनतया टॉम क्रूज् इत्यस्य नेतृत्वे "टॉप गन: मेवेरिक्" इत्यस्मिन् चलच्चित्रे दृष्टः । सः अग्रिमम् स्कॉट् डेरिकसनस्य "द गॉर्ज" इत्यस्मिन् अन्ये टेलर-जॉय इत्यनेन सह अभिनीते, पौराणिकसङ्गीतकारः माइकल जैक्सन् इत्यस्य जीवनीचित्रे च "माइकल" इति चलच्चित्रे दृश्यते ।