मुम्बई, नवीमुम्बईनगरस्य रेलस्थानके रेलयानेन आघातेन ५० वर्षीयः महिला जीविता अभवत् किन्तु तस्याः पादौ नष्टौ इति सोमवासरे एकः अधिकारी अवदत्।

अस्य घटनायाः वायरल्-वीडियो दृश्यते यत् 'स्थानीय' (उपनगरीय) रेलयानं मञ्चे यात्रिकाणां अलार्म-पश्चात् शनैः शनैः विपर्यस्तं भवति, येन पटलेषु शयिता आहत-महिला दृश्यते।

यत्र दुर्घटना अभवत् तत्र बेलापुर-स्थानकात् ठाणे-नगरं गच्छन्ती महिला जनसङ्ख्यायुक्ते रेलयाने आरुह्य एकं पदं त्यक्त्वा पटलेषु पतिता । रेलयानं पूर्वमेव प्रचलति स्म, तस्याः उपरि एकः विभागः धावति स्म ।

मञ्चे सहयात्रिकाः सुरक्षाकर्मचारिणश्च अलार्मं कृतवन्तः, तदनन्तरं रेलयानं विपर्ययम् आरब्धम् ।

तस्मिन् भिडियायां दृश्यते यत् रक्ताभ्यां पादैः सा महिला कष्टेन उत्तिष्ठितुं प्रयतते यदा पुलिसकर्मचारिणः तस्याः साहाय्यार्थं पटलेषु कूर्दन्ति।

केन्द्रीयरेलमार्गस्य मुख्यजनसम्पर्कपदाधिकारी स्वप्नीलनीला अवदत् यत्, "बेलापुर-स्थानकस्य तृतीय-नम्बर-मञ्चे पनवेल्-थाने-रेलयानं महिलायात्रिकायाः ​​जीवनं रक्षितुं विपर्यस्तं कृतम्, यस्याः पश्चात् समीपस्थं एमजीएम-अस्पताले प्रेषितम्।"

रेलयानं तस्याः उपरि गच्छन्ती महिलायाः पादौ गम्भीराः चोटाः अभवन् इति रेलवे अधिकारी अवदत्।