कोलम्बो, भारतस्य कट्टरप्रतिद्वन्द्वी पाकिस्तानस्य साक्षात्कारः १९ जुलै दिनाङ्के भविष्यति, यत् महिलानां टी-२० एशियाकपस्य उद्घाटनदिने डम्बुल्लानगरे भविष्यति, यदा तु आतिथ्यं श्रीलङ्का एकदिनानन्तरं प्रथमक्रीडायां बाङ्गलादेशेन सह स्थास्यति इति श्रीलङ्काक्रिकेट् शुक्रवासरे घोषितवान्।

भारतं, पाकिस्तानं, बाङ्गलादेशं, श्रीलङ्का च विहाय चतुर्णां दलानाम् अन्तिमचतुष्टयपदे प्रवेशः अपेक्षितः, अन्ये चत्वारः पक्षाः थाईलैण्ड्, यूएई, नेपालः, मलेशिया च सन्ति

भारतं क समूहे पाकिस्तान, यूएई, नेपाल च सह क्लब्ड् अस्ति, समूहे बी बाङ्गलादेशः, श्रीलङ्का, मलेशिया, थाईलैण्ड् च सन्ति ।

सर्वेषु १५ क्रीडाः क्रीडिताः भविष्यन्ति, यत्र द्वौ सेमीफाइनल्, अन्तिमपक्षः च सन्ति ।

"सर्वक्रीडाः अन्तर्राष्ट्रीयमञ्चेषु लाइव् प्रसारिताः भविष्यन्ति, क्रीडायाः साक्षिणः भवितुम् सर्वेषां कृते निःशुल्कप्रवेशार्थं क्रीडाङ्गणं उद्घाटितं भविष्यति" इति मीडियाविज्ञप्तौ उक्तम्।

एसएलसी-सङ्घस्य कार्यकारीसमित्या एशिया-क्रिकेट्-परिषदः (एसीसी) च संयुक्तरूपेण रविन् विक्रमरत्ने-इत्येतत् प्रतियोगितानिदेशकरूपेण नियुक्तवन्तः ।

एशिया-क्रिकेट्-परिषदः समर्थनेन श्रीलङ्का-क्रिकेट्-क्रीडा अतीव सफलं स्पर्धां कर्तुं योजनां कुर्वन् अस्ति, यतः अस्य स्पर्धायाः सफलं परिणामं विश्व-मञ्चे महिला-क्रिकेट्-क्रीडायाः उन्नतिं कर्तुं साहाय्यं करिष्यति इति विक्रमरत्ने अवदत्, यः उप- श्रीलङ्का क्रिकेटस्य अध्यक्षः ।