दिवसस्य उद्घाटनक्रीडायां हॉकी हरियाणा हॉकीबङ्गलं ४-३ इति स्कोरेन पराजितवान् टी क्रमशः तृतीयं विजयं प्राप्तवान् ।

हॉकी बङ्गालः सिल्बिया नाग (२' क्रीडायाः आरम्भे पेनाल्टीकोर्नरं परिवर्तयन् । ततः द्वितीयचतुर्थांशे पेनाल्टीकोर्नररूपान्तरणेन स्वस्य अग्रतां दुगुणं कृत्वा) सह किञ्चित् समये एव धावति स्म । हॉकी हरियाणायाः कप्तानः नीलमः (२०') शीघ्रमेव पेनाल्टीकोर्नर कन्वर्सिओ इत्यनेन प्रतिकारं कृत्वा घातं न्यूनीकृतवान् यतः हाकीबङ्गलः अर्धसमये २-१ अग्रतां प्राप्तवान् ।

नन्दनी (41’) हॉकी हरियाणा कृते अन्यं पेनाल्टी कोणं लेवल th स्कोरं कृतवान् ततः पूर्वं शशि खासा (43’) अपरं पेनाल्टी कोर्नरं परिवर्त्य hel हॉकी हरियाणा अग्रतां गृह्णाति।

अन्तिमचतुर्थांशस्य आरम्भे पिङ्की (४६’) इत्यनेन क्षेत्रगोलं कृत्वा हॉके हरियाणा ४-२ अग्रतां प्राप्तवती । शान्ति होरो (५१’) हॉकी बेङ्गायाः कृते क्षेत्रगोलं कृत्वा पुनरागमनस्य सम्भावना निर्मितवती परन्तु हॉकी हरियाणा स्वस्य अग्रतां धारयति स्म a ते ४-३ इति स्कोरेन क्रीडां जित्वा।

म.प्र. महाराष्ट्रं जितुम्

दिनस्य द्वितीयक्रीडायां हॉकीमध्यप्रदेशः हॉकीमहाराष्ट्रं २-१ इति स्कोरेन पराजितवान् प्रथमार्धस्य शान्तस्य अनन्तरं तृतीयचतुर्थांशस्य अन्ते आञ्चलसाहुस्य (४५') क्षेत्रगोलेन हॉकीमध्यप्रदेशः अग्रतां प्राप्तवान् . हॉकीमहाराष्ट्रस्य कप्तानः अश्विनी कोलेकरः (५०’) अन्तिमचतुर्थांशस्य पञ्चनिमेषेभ्यः न्यूनेन समये एकं फील् गोलं कृत्वा स्कोरं समं कृतवान् ।

परन्तु स्वातिः (५४’) हॉकी मध्यप्रदेशं फिल् गोलेन पुनः अग्रतां प्राप्तवान् । ततः ते एकगोलस्य अग्रतां धारयितुं कठिनं रक्षणं कृतवन्तः, th game 2-1 इति स्कोरेन च जित्वा।

पश्चात् शनिवासरे हॉकी मिजोरम-क्लबः मणिपुर-हॉकी-क्लबस्य विरुद्धं भविष्यति, हॉकी-झारखण्ड-क्लबः हॉकी-सङ्घस्य ओडिशा-क्रीडासङ्घस्य सह शृङ्गं ताडयिष्यति ।

अपि च, ओडिशा-नगरस्य हॉकी-सङ्घः मणिपुर-हॉकी-क्रीडां २-१ इति स्कोरेन पराजितवान्, यदा तु हॉकी-झारखण्डः शुक्रवासरे सायंकाले विलम्बेन क्रीडितेषु स्वस्व-क्रीडासु हॉकी-मध्यप्रदेशं १-० इति स्कोरेन पराजितवान्