मुम्बई, महिन्द्रा एण्ड् महिन्द्रा इत्यनेन बुधवासरे उक्तं यत् चालूवित्तवर्षस्य एप्रिल-जून-त्रिमासे तस्य समेकितशुद्धलाभः २० प्रतिशतं वर्धितः, ३,२८३ कोटिरूप्यकाणि यावत् अभवत्।

मुम्बई-नगरस्य कम्पनी वर्षपूर्वकाले २७४५ कोटिरूप्यकाणां करपश्चात् (PAT) लाभं प्राप्तवती आसीत् ।

गतवित्तवर्षस्य जूनत्रिमासे ३३,८९२ कोटिरूप्यकाणां तुलने वर्षे वर्षे १० प्रतिशतं वृद्धिः ३७,२१८ कोटिरूप्यकाणि अभवत् इति कम्पनी अवदत्।कम्पनी एकस्मिन् वक्तव्ये स्पष्टीकृतवती यत् "वित्तवर्षस्य २५ तमस्य वर्षस्य प्रथमत्रिमासे परिचालनलाभेषु २० प्रतिशतं लाभः अस्ति। गतवर्षे एकवारं प्राप्तद्वयस्य लाभस्य कारणेन PAT-अवरोहस्य सूचना अस्ति।

"अस्माकं केजी मोबिलिटी निवेशे स्टॉकस्य सूचीकरणसमये ४०५ कोटिरूप्यकाणां लाभः आसीत् तथा च एमसीआईई इत्यस्मिन् अस्माकं भागस्य विक्रये ३५८ कोटिरूप्यकाणां लाभः अभवत्। एताः सङ्ख्याः -- ७६३ कोटिरूप्यकाणि यावत् - - अस्मिन् वर्षे (Q1 FY25) सङ्ख्यासु पुनरावृत्तिः न भवति" इति तत्र उक्तम्।

महिन्द्रा एण्ड् महिन्द्रा प्रबन्धनिदेशकः मुख्यकार्यकारी च अनीशशाहः अवदत् यत्, "अस्माभिः अस्माकं सर्वेषु व्यवसायेषु सशक्तसञ्चालनप्रदर्शनेन वित्तवर्षस्य आरम्भः कृतः। नेतृत्वस्थानानां पूंजीकरणं कृत्वा ऑटो एण्ड् फार्म इत्यनेन मार्केटशेयरस्य लाभस्य च विस्तारः निरन्तरं कृतः।सः अजोडत् यत्, "एमएमएफएसएल ((महिन्द्रा एण्ड् महिन्द्रा फाइनेंशियल सर्विसेज लिमिटेड) इत्यत्र परिवर्तनं परिणामं ददाति यतः सम्पत्तिगुणवत्तायां सुधारः भवति तथा च टेक्एम इत्यत्र परिवर्तनं मुख्यकेन्द्रत्वेन मार्जिनं कृत्वा आरब्धम् अस्ति।

शाहः अवदत् यत्, "एतया गतिना, निष्पादनस्य दिशि अदम्य-प्रयासेन च वयं वित्तवर्षे २५ मध्ये 'स्केल-वितरणं' निरन्तरं करिष्यामः।"

ऑटो तथा फार्म इत्येतयोः द्वयोः अपि अतीव सशक्तसञ्चालनमार्गे निरन्तरं भवति इति कथयन् शाहः अवदत् यत् मार्केटशेयरलाभात् परं कम्पनी मार्जिनविस्तारस्य निरन्तरता अपि दृष्टवती।मार्केटशेयरलाभात् परं कम्पनी विगतचतुर्वर्षेषु एसयूवीक्षमतां त्रिगुणीकृतवती, येन माङ्गल्याः पश्चात्तापं पूरयितुं समर्थतायाः दृष्ट्या अपि च विपण्यां अपि अधिकं आक्रामकः भवितुम् अर्हति इति शाहः अवदत्।

कठिनविपण्ये महिन्द्रा वित्तं स्वक्षमताम् उद्घाटयति, परिणामान् च द्रष्टुं आरब्धा इति सः अवदत्, पूर्वं योजनानुसारं कम्पनी स्वस्य त्रिवर्षीयपरिवर्तनस्य अर्धमार्गे अस्ति इति च अवदत्।

सम्पत्तिगुणवत्तायाः वृद्धेः च अतिरिक्तं प्रौद्योगिकी परिवर्तनस्य प्रमुखः भागः इति सः अजोडत्।टेक् महिन्द्रा परिवर्तनम् अपि आरब्धम् अस्ति। प्रथमत्रिमासे (प्रदर्शनम्) सम्यक् मार्गे अस्ति। तथा च वयं तत्र द्वित्रिवर्षीयं परिवर्तनयोजनां गमिष्यामः तस्मिन् विषये भवन्तः निरन्तरपरिणामान् पश्यन्ति यथा वयं त्रैमासिकं त्रैमासिकं आशास्महे इति शाहः अवदत्।

शाहस्य मते महिन्द्रा लॉजिस्टिक्स् इदानीं उत्तममार्गे अस्ति, यद्यपि अद्यापि अद्यापि पूर्णतया काननात् बहिः नास्ति।

"इदं दूरं श्रेष्ठतया निष्पादयति तथा च एक्सप्रेस्-व्यापारः इदानीं अत्यन्तं हानिम् अपि क्षिपति। अयं त्रैमासिकः अतीव उत्तम-क्षेत्रे अस्ति... वयं अपेक्षामहे यत् सः व्यापारः वर्तमान-त्रैमासिकस्य अन्ते यावत् परिवर्तते" इति शाहः अवदत्।कम्पनीयाः कथनमस्ति यत् प्रथमत्रिमासे सर्वाधिकमात्रायां प्रायः २.१२ लक्ष यूनिट् इति अभिलेखः कृतः, यत् वर्षे वर्षे १४ प्रतिशतं वृद्धिः अभवत्, उपयोगितावाहनखण्डे अपि प्रथमत्रिमासे सर्वाधिकमात्रा १.२४ लक्ष यूनिट् इति दृश्यते।

कम्पनी इत्यनेन उक्तं यत् एसयूवी पोर्टफोलियो क्षमता अपि १८,००० यूनिट् तः ४९,००० यूनिट् यावत् वर्धिता।

"Q1 FY25 इत्यस्मिन् वयं ऑटो तथा फार्म इत्येतयोः व्यवसाययोः मार्केट्-भागं प्राप्तवन्तः। अस्माभिः सर्वाधिक-त्रैमासिक-ट्रैक्टर-मात्रायां प्राप्तिः अपि च अस्माकं कोर-ट्रैक्टर्स् पीबीआईटी-मार्जिन-मध्ये 110 bps y-o-y इत्येव सुधारः कृतः," इति कार्यकारीनिदेशकः & CEO (Auto and Farm) राजेश जेजुरिकरः अवदत् क्षेत्र), एम एण्ड एम लि.सः अवदत् यत् कम्पनी २१.६ प्रतिशतं राजस्वविपण्यभागं कृत्वा एसयूवी-वाहनेषु विपण्य-अग्रणीतां धारयति, ३.५ टन-वर्गात् न्यून-वर्गस्य एलसीवी-वाहनेषु च ५०.९ प्रतिशतं आयतन-बाजार-भागं पारं कृतवती

जेजुरिकरः अपि अवदत् यत् कम्पनी इच्छति यत् प्रतीक्षाकालाः यथासम्भवं न्यूनाः भवेयुः अतः एव क्षमता ४९,००० यूनिट् यावत् वर्धयितुं कारणम्।

कृषिक्षेत्रव्यापारविषये एम एण्ड एम इत्यनेन उक्तं यत् ट्रैक्टरस्य मात्रा ५ प्रतिशतं वर्धिता अस्ति यत् १.२० लक्षं यूनिट् अभवत्।मानसूनस्य दृष्टिकोणः अपि "सकारात्मकः" अस्ति, यः देशस्य अधिकांशेषु भागेषु बहु उत्तमः अभवत् । तथा च अधिकांशः महत्त्वपूर्णविपणयः सकारात्मकरूपेण कार्यं कृतवन्तः विशेषतः पश्चिमदक्षिणयोः, अन्येषु च कृषिक्षेत्रे राज्यस्तरस्य केन्द्रस्तरस्य च सर्वकारीयव्ययस्य उन्नतिः अस्ति

"अस्माभिः केन्द्रितनिष्पादनद्वारा अस्माकं व्यवसायेषु दृढं मार्जिनविस्तारं प्रदत्तम्। वयं स्वस्य बाह्यप्रतिबद्धतां निरन्तरं पूरयामः" इति एम एण्ड एम लिमिटेडस्य समूहमुख्यवित्तीयपदाधिकारी अमरज्योतिबरुआ अवदत्।

२०२४ तमस्य वर्षस्य मे-मासे यत् संप्रेषितं तस्य अनुरूपं वयं अस्माकं पूंजीनिवेशयोजनानि अपि आरब्धवन्तः इति सः अवदत् ।भारतीयबाजारे विकासाय स्थानीयसाझेदारानाम् अन्वेषणं कुर्वन्त्याः फोक्सवैगनेन सह सहकार्यं कर्तुं एम एण्ड एम इत्यस्य किमपि योजना अस्ति वा इति प्रश्नस्य उत्तरं दत्त्वा शाहः अवदत् यत् कम्पनीयाः पूर्वमेव विद्युत्गतिशीलता आपूर्तिसन्धिः अस्ति, "तथा च सः उत्तमः सम्बन्धः अस्ति।

"अहं वदामि यत् अस्माकं कस्यापि व्यवसायेन सह कदापि यदि अस्माकं लाभाय साझेदारी कर्तुं ठोसकारणं भवति तर्हि तत् किमपि वयं पश्यामः" इति सः अजोडत्।