“महाराष्ट्रस्य उपमुख्यमन्त्री गृहमन्त्री च देवेन्द्र फडणवीसः श्वेतपत्रं अवश्यमेव प्रकाशयतु यत् महायुति-सङ्गठने सम्मिलिताः ५० तः १०० विधायकाः सांसदाः च भ्रष्टाः सन्ति वा इति। सः एव एकमात्रः व्यक्तिः अस्ति यः अस्य प्रश्नस्य उत्तरं दातुं शक्नोति यतोहि सः महाराष्ट्रस्य गृहमन्त्री अस्ति तथा च सः एव प्रथमः व्यक्तिः आसीत् यः एतान् आरोपान् उत्थापितवान्” इति सुले नवनिर्वाचितस्य सांसदस्य रविन्द्र वाइकरस्य भ्रष्टाचारे क्लीन् चिट् दत्तस्य अनन्तरं पत्रकारैः सह वदन् अवदत् विषय।

सा सत्ताधारी भाजपायाः कथितपाखण्डस्य भ्रष्टाचारस्य च आलोचनां कृत्वा उपमुख्यमन्त्रीतः आग्रहं कृतवती।

सुले इत्यनेन भाजपायाः उपरि अपि द्वैधपद्धतेः आरोपः कृतः यत्र सा प्रथमं राजनैतिकविरोधिनां विरुद्धं भ्रष्टाचारस्य आरोपं उत्थापयति, ततः तेषां स्वसमूहे स्वागतं करोति, अन्ते च तान् मन्त्रिपदेषु वा विधायिकपदेषु वा उन्नतयति।

“एतत् धौतयन्त्रम् इव अस्ति । अस्य अर्थः केवलं द्वौ विषयौ यत् भ्रष्टाचारः भाजपायाः कृते स्वीकार्यः अस्ति, ते भारते भ्रष्टाचारं वैधानिकं कुर्वन्ति इति च” इति सा अवदत्।

सुले महाराष्ट्रे राजनैतिकप्रभावं प्राप्तुं भाजपायाः उपरि आईसीई मॉडल् - आयकरः, सीबीआई, ईडी च - उपयुज्यते इति अपि आरोपं कृतवान् । सा एतेषां एजेन्सीनां विभिन्नेषु प्रकरणेषु उपयोगस्य सन्दर्भं दत्तवती, यत्र अशोकचवनः, एनसीपी (एसपी) नेतारः, अद्यतनतया च रविन्द्र वाइकरः च सम्मिलिताः सन्ति

महाराष्ट्रे महायुतिसर्वकारस्य तीक्ष्णसमालोचने सुले इत्यनेन तस्य वर्णनं "एमबीबीएस-सर्वकारः" - महागाई (महङ्गानि), बेरोजगारी (बेरोजगारी), भ्राष्टचारी (भ्रष्टाचारी) सरकारः च

सा गठबन्धनस्य स्थिरतां एकतां च प्रश्नं कृतवती यत् "महायुति-सर्वकारे कति इञ्जिनाः सन्ति? मया चिन्तितम् यत् ते त्रि-इञ्जिन-सर्वकारः अस्ति, परन्तु अधुना ते स्वयमेव द्वि-इञ्जिन-सर्वकारः इति वदन्ति" इति

सुले राज्यस्य नेतृत्वे परिवर्तनस्य पूर्वानुमानं कृतवान् यत् "महाराष्ट्रस्य सर्वकारः अक्टोबर् मासे परिवर्तते" इति ।