नागपुर, अमरावती, अकोला, यवतमल वाशिम् इत्यत्र ५०,००० हेक्टेयर भूमिषु प्रसारिताः जवार, गोधूमः, आमः, संतराणि, कदलीफलं, रबी आर इत्यादीनां दुर्प्रभावितसस्यानां; विदर्भप्रदेशः तथा मराठवाडाप्रदेशात् परभानी, बीड, नन्दद, लातुर, धाराशिव, हिंगोल च।

मौसमकार्यालयेन द्वौ मोरदिनौ अऋतुवृष्टिः, अश्मवृष्टिः च भविष्यति इति पूर्वानुमानं कृतम् यत् कृषकाणां चिन्ताजनकं जातम्।

राज्यस्य कृषिमन्त्री धनंजय मुण्डे इत्यनेन उक्तं यत् जिलाप्रशासनं पंचनामं शीघ्रं सम्पन्नं कर्तुं कथितं अस्ति तथा च सर्वकारेण दातव्या आर्थिकसहायतां सूचयन्तः प्रतिवेदनानि प्रस्तूयताम्।

मन्त्री स्वीकृतवान् यत् आदर्श आचारसंहिताकारणात् आर्थिकसहायतां घोषयितुं th राहतपुनर्वासविभागे नियन्त्रणानि सन्ति। तथापि कृषकाणां कृते राहतं दातुं th सर्वकारः कार्यवाहीम् आरभेत इति ज आश्वासितवान्।

विभागस्य निर्देशाः महत्त्वपूर्णाः सन्ति यतः प्रचलति लोकसभानिर्वाचनानां मध्ये विपक्षी शिवसेना यूबीटी, एनसीपी सपा, काङ्ग्रेस इत्यनेन सस्यानां क्षतिः, तदनन्तरं कृषकाणां हानिः च इति कारणेन महायुतसर्वकारं लक्ष्यं कृतम् अस्ति।

मुख्यमन्त्री एकनाथशिण्डे इत्यनेन विपक्षस्य कदमस्य प्रतिकारः कृतः यत् प्रकृतेः क्रोधेन प्रभावितानां कृषकाणां कृते सर्वकारः सर्वाणि आवश्यकानि सहायतानि प्रदास्यति इति स्पष्टं कृतवान्।

अमरावतीमण्डले एव ४०,००० हेक्टेर् क्षेत्रे विस्तृताः संतराणि, आमकदलीफलानि च सहितं रबीसस्यानि, फलानि च भृशं क्षतिग्रस्ताः अभवन् समीपस्थे अकोलानगरे ७४ ग्रामेषु ४,०६० हेक्टेर् अधिकक्षेत्रे विस्तृतानि सस्यानि आहतानि ।

बुलधानानगरे १०० ग्रामेभ्यः ३५०० हेक्टेर् क्षेत्रे विस्तृतानि सस्यानि प्रभावितानि अभवन् ।

एनसीपी (सपा) कृषकाणां दुःखस्य विषये भाजपा-पक्षस्य आलोचनां कृतवती यत् इदानीं दलेन कृषकान् कृषकान् केन दलेन सह सम्बद्धाः सन्ति इति विभज्यते इति।

"’भाजपा केवलं मतं प्राप्तुं कृषकाणां समीपं गच्छति परन्तु ते एतादृशं असंवेदनशीलं सर्वकारं निरन्तरं न अनुमन्यन्ते" इति एनसीपी(सपा) अवदत्।