बुडगाममण्डले श्रीनगरात् पीडीपी लोकसभाप्रत्याशी वहीद पर्रा इत्यस्य समर्थने निर्वाचनसभायां वदन्ती सा अनुच्छेद ३७० इत्यस्य निरसनानन्तरं क्षेत्रे निरसशक्तिकरणस्य प्रचलति प्रक्रियां प्रकाशयन् निर्वाचितप्रतिनिधिनां आवश्यकतायाः उपरि बलं दत्तवती ये निर्भीकतया वकालतम् कर्तुं शक्नुवन्ति क्षेत्रस्य विषयाः।

"मम युद्धं उमर अब्दुल्लाहेन सह नास्ति; अपितु, अहं जनान् आग्रहं करोमि यत् जम्मू-कश्मीरस्य स्थितिं अवगन्तुं च दिल्ली-पूर्वं स्थानीयजनसङ्ख्यायाः विषयाणां वकालतम् कुर्वन्तं दलं मतदानं कुर्वन्तु, भयं विना" इति मुफ्ती पत्रकारैः सह उक्तवान्।

सा अपि आगामिनिर्वाचनं 2019 तमे वर्षे कृतानां एकपक्षीयकार्याणां अस्वीकारं प्रसारयितुं th जनानां कृते महत्त्वपूर्णः अवसरः इति रेखांकितवती।

"२०१९ तः दिल्लीतः निरन्तरं निर्देशाः सन्ति, यस्य परिणामेण अस्माकं कानूनेषु i परिवर्तनं जातम्। अनुच्छेदस्य ३७० निरसनात् आरभ्य जनानां अधिकारानां क्षतिं कर्तुं समन्वितः प्रयासः कृतः अस्ति" इति सा अवदत्।

शिकायतां स्वीकृत्य अपि सा प्रतिपादितवती यत् पीडीपी-पक्षस्य विरासतः o शासनस्य, विशेषतः तस्याः पितुः (मुफ्ती मोहम्मदसैयदस्य) कार्यकालस्य समये अप्रतिमः एव अस्ति।

सा ज एण्ड के जनानां मध्ये हिंसायाः भयस्य निवारणे, सुरक्षाभावनायाः पुनर्स्थापनार्थं च दलस्य भूमिकायाः ​​उपरि बलं दत्तवती ।

पीडीपी-पक्षस्य क्षेत्रे यत् आव्हानं वर्तते तत् सम्बोधयितुं क्षमतायां पुनः विश्वासं प्रज्वलितुं प्रयतमाना सा दिल्लीनगरे जनानां हितं प्राथमिकताम् अददात् इति प्रतिनिधिनिर्वाचनस्य महत्त्वं पुनः अवदत्।