१० दिवसपूर्वं मेरुदण्डस्य पुटीयाः शल्यक्रिया कृता ३७ वर्षीयः अयं खिलाडी मंगलवासरे प्रथमपरिक्रमे सेण्टरकोर्ट् इत्यत्र चेकदेशस्य प्रतिद्वन्द्वी टॉमस् मचाक् इत्यस्य सामना कर्तुं युक्तः आसीत्।

सोमवासरे अभ्यासं कृत्वा अपि अधुना स्कॉट्-देशस्य अयं खिलाडी युगल-क्रीडायां स्पर्धां कर्तुं स्वस्य ध्यानं परिवर्तयिष्यति इति पुष्टिं कृतवान् ।

"दुर्भाग्येन, सप्ताहात् किञ्चित् अधिकं पूर्वं स्वस्य शल्यक्रियायाः अनन्तरं स्वस्य पुनर्प्राप्त्यर्थम् अविश्वसनीयतया परिश्रमं कृत्वा अपि एण्डी अस्मिन् वर्षे एकलक्रीडां न क्रीडितुं अतीव कठिनं निर्णयं कृतवान्" इति मरे-समूहेन विज्ञप्तौ उक्तम्

"यथा भवान् कल्पयितुं शक्नोति, सः अत्यन्तं निराशः अस्ति किन्तु सः जॅमी इत्यनेन सह युगलक्रीडायां क्रीडति इति पुष्टिं कृतवान्, अन्तिमवारं विम्बल्डन्-क्रीडायां स्पर्धां कर्तुं च उत्सुकः अस्ति।

मरे SW19 इत्यत्र ६१-१३ एकलविक्रमस्य स्वामित्वं धारयति । सः द्विवारं ट्राफीं उत्थापितवान्, २०१३ तमे वर्षे १९३६ तमे वर्षे फ्रेड् पेरी इत्यस्य पश्चात् प्रथमः ब्रिटिशपुरुष एकलविजेता अभवत् ।

मरे अन्तिमेषु वर्षेषु चोटस्य सामनां कृतवान् अस्ति । गतमासे केवलं पञ्चक्रीडायाः अनन्तरं क्वीन्स्-नगरे आस्ट्रेलिया-देशस्य जोर्डन्-थॉम्पसन-विरुद्धं क्रीडायाः निवृत्तः भवितुम् अभवत् यतः तस्य पृष्ठे एकां तंत्रिकां संपीडयन् पुटी आसीत्, येन तस्य दक्षिणपादे जडता अभवत्