एकः वरिष्ठः पुलिस-अधिकारी अवदत् यत् अन्वेषणदलस्य मतं यत् २२०० कोटिरूप्यकाणां विशालवित्तीयघोटालेन सम्बद्धाः अधिकविवरणाः विशालफुकनस्य प्रश्नोत्तरं कृत्वा उत्खननं कर्तुं शक्यन्ते अतः एव पुलिसैः तस्य अभिरक्षणं याचितम्।

अपि च, फुकान्, विवादास्पदस्य असमिया-अभिनेत्री सुमी बोराहस्य, तस्याः पतिस्य तारिक् बोराहस्य च सम्पत्तिं जप्तुं गुरुवासरे डिब्रुगढ-नगरे कतिपयेषु स्थानेषु पुलिसैः अन्वेषणं कृतम्।

न्यायालयेन न्यायिकनिग्रहे प्रेषितस्य अनन्तरं पतिना सह बोराहः डिब्रुगढमध्यकारागारे निक्षिप्ताः आसन्।

एतस्मिन् समये अभिनेत्री अन्वेषणदलेन सह सम्यक् सहकार्यं न कृतवती इति आरोपः आसीत् ।

एकः वरिष्ठः पुलिस-अधिकारी अवदत् यत्, “बोरा आत्मसमर्पणात् तदनन्तरं गृहीतस्य च अनन्तरं अन्वेषणदलेन सह सहकार्यं न कृतवती । सा प्रश्नोत्तरे रोदिति वा अन्यैः उपायैः प्रश्नान् परिहरति वा। अभिनेत्री अपि प्रश्नसमये बहुवारं शिकायत यत् सा स्वस्थतां न अनुभवति स्म; तथापि चिकित्सापरीक्षायाः समये सा स्वास्थ्यदलेन योग्या इति उक्तवती” इति ।

गतसप्ताहस्य आरम्भे सुमी बोराहः पुलिसाय आत्मसमर्पणात् पूर्वं एकं भिडियो प्रसारितवती। तस्मिन् भिडियायां सा उक्तवती यत् सा पुलिस-लॉकअप-मध्ये दीर्घकालं यावत् स्थातुं न शक्नोति, अभिनेत्री जेल-मध्ये एव स्थातुं रोचते इति ।

अभियुक्ता अभिनेत्री अपि स्वस्य भिडियोमध्ये अवदत् यत् सा न पलायिता किन्तु तस्याः विरुद्धं प्रचारस्य कारणेन निगूढा अस्ति। सा आरोपितवती यत् बहुधा दुर्सूचनाः प्रसारिताः सन्ति, तस्याः कारणात् तस्याः परिवारः बहु दुःखं प्राप्नोति।

पुलिसेन दावितं यत् सुमी बोराहः व्यापारघोटाले विशालफुकनस्य निकटसहकारिणी आसीत् तथा च सः असमियाचलच्चित्रक्षेत्रात् ग्राहकं प्राप्तुं अभिनेत्रीजालस्य उपयोगं कृतवान्।

कथितं यत् बोराहः अनेकेषां प्रभावशालिनां जनानां अधिकं प्रतिफलं दातुं बहाने फुकनस्य व्यापारिककम्पनीयां निवेशं कर्तुं प्रबन्धितवान् ।