चण्डीगढः, हरियाणानगरे भाजपायाः, काङ्ग्रेसस्य च निर्वाचनघोषणापत्राणां मूलं महिलानां, युवानां, कृषकाणां, निर्धनानाञ्च विषयाणां मूलं भवति, यत्र आगामिमासे विधानसभानिर्वाचनार्थं मतदातान् आकर्षयितुं द्वयोः दलयोः सोप्स्-समूहस्य घोषणा कृता अस्ति।

सत्ताधारी भाजपा विजयस्य हैट्रिकं प्रति दृष्टिपातं कुर्वती अस्ति किन्तु पुनरुत्थानस्य काङ्ग्रेसस्य कठोरचुनौत्यस्य सामनां करोति, या वर्तमानविरोधी कारकं नगदं कर्तुं पश्यति।

हरियाणादेशे ९० विधानसभासीटानां मतदानं अक्टोबर् ५ दिनाङ्के भविष्यति, मतदानस्य गणना अक्टोबर् ८ दिनाङ्के भविष्यति।

मतदातान् आकर्षयितुं परस्परं अतिक्रमितुं स्पष्टतया काङ्ग्रेस-भाजपा-पक्षः स्वस्वघोषणापत्रेषु अनेकानि प्रतिज्ञानि कृतवन्तौ।

काङ्ग्रेसेन बुधवासरे सप्त गारण्टीः घोषिताः, येषु एमएसपी-सङ्घस्य कानूनी गारण्टी, यदि सत्तां प्राप्तुं मतदानं भवति तर्हि जातिसर्वक्षणस्य प्रतिज्ञा अपि सन्ति।

अपरपक्षे भाजपायाः गुरुवासरे ‘संकल्पपत्रम्’ प्रकाशितवती, यत्र महिलानां कृते मासिकं २१०० रूप्यकाणां सहायता, युवानां कृते द्वौ लक्षौ सर्वकारीयकार्यं, राज्यात् आगतानां अग्निवीराणां कृते गारण्टीकृतं सरकारीकार्यं च प्रतिज्ञायते।

यत्र काङ्ग्रेसपक्षः १८-६० वर्षाणां मध्ये प्रत्येकं महिलां प्रति मासिकं द्विसहस्ररूप्यकाणां प्रतिज्ञां कृतवती तथा च ५०० रूप्यकाणां कृते गैससिलिण्डराणां प्रतिज्ञां कृतवती, तत्र भाजपा लाडोलक्ष्मीयोजनायाः अन्तर्गतं सर्वेषां महिलानां कृते मासिकवित्तीयसहायतारूपेण महिलानां कृते २१०० रुप्यकाणां घोषणां कृतवती, पाकगैसं दातुं च प्रतिज्ञां कृतवती सिलिण्डर को 'हर घर गृहिणी योजना' के अन्तर्गत ५०० रुपये।

हरियाणासर्वकारः पूर्वमेव बीपीएल-परिवारेभ्यः 'अन्त्योदय'परिवारेभ्यः च 'हर गृहगृहिणी' योजनायाः अन्तर्गतं ५०० रुप्यकेषु पाकगैसस्य सिलिण्डरं ददाति।

आर्थिकसहायतायाः प्रतिज्ञाभिः, अनुदानितदरेण एलपीजी-सिलिण्डर-प्रदानेन च द्वयोः पक्षयोः लक्ष्यं महिला-मतदातृणां (कुल-२ कोटि-मतदातृणां मध्ये ९५ लक्षाधिकानां) इति दृश्यते स्म

विधानसभानिर्वाचने रोजगारः प्रमुखविषयेषु अन्यतमः इति कारणेन युवानां आकर्षणार्थं भाजपा-काङ्ग्रेस-पक्षयोः स्वस्वनिर्वाचनघोषणापत्रेषु २ लक्षं स्थायीसरकारीकार्यं प्रतिज्ञातं अस्ति।

यथावत् कृषिक्षेत्रस्य विषयः अस्ति, काङ्ग्रेसेन न्यूनतमसमर्थनमूल्येन कानूनी गारण्टी प्रतिज्ञा कृता यदा तु भाजपा न्यूनतमसमर्थनमूल्येन २४ सस्यानां क्रयणं करिष्यामि इति पूर्वमेव उक्तवती अस्ति।

काङ्ग्रेसपक्षः १०० गजस्य (१०० गैज्) भूखण्डस्य, ३.५ लक्षरूप्यकाणां द्विकक्षीयगृहस्य च प्रतिज्ञां कृतवती यदा भाजपायाः नगरीयग्रामीणक्षेत्रेषु ५ लक्षं गृहं प्रतिज्ञा कृता।

एकस्मिन् प्रमुखप्रतिज्ञासु काङ्ग्रेसेन जातिसर्वक्षणस्य प्रतिज्ञा कृता ।

सामाजिकसुरक्षां सुदृढं कर्तुं काङ्ग्रेसपक्षेण वृद्धानां, विकलाङ्गानाम्, विधवानां च कृते ६,००० रुप्यकाणां मासिकपेंशनं, पुरातनपेंशनयोजनां पुनः स्थापयितुं च प्रतिज्ञा कृता अस्ति। दलेन ३०० यूनिट् निःशुल्कविद्युत्, २५ लक्षरूप्यकपर्यन्तं निःशुल्कचिकित्सा च प्रदास्यति इति अपि प्रतिज्ञा कृता अस्ति।

काङ्ग्रेसस्य अन्येषु गारण्टीषु महिलासशक्तिकरणं, सामाजिकसुरक्षासुदृढीकरणं, युवानां कृते सुरक्षितं भविष्यं, परिवाराणां कल्याणं, निर्धनानाम् गृहाणि च सन्ति

भाजपायाः घोषणापत्रे अववलबालिकायोजनायाः अन्तर्गतं ग्राम्यक्षेत्रे प्रत्येकं महाविद्यालयं गच्छन्तीनां महिलाछात्राणां कृते स्कूटरं, विधानसभानिर्वाचनानन्तरं सत्तां प्राप्तुं मतदानं भवति चेत् नगरीयग्रामीणक्षेत्रेषु ५ लक्षं गृहाणि च प्रतिज्ञातवती।

देशस्य कस्मिन् अपि सर्वकारीयचिकित्सा-इञ्जिनीयरिङ्ग-महाविद्यालये ओबीसी-एससी-समुदायस्य हरियाणा-छात्राणां कृते पूर्णा छात्रवृत्तिः दीयते इति भाजपा-घोषणापत्रे उक्तम्।

चिरायु-आयुषमान योजनायाः अन्तर्गतं प्रत्येकं परिवारं १० लक्षरूप्यकपर्यन्तं निःशुल्कं चिकित्सां च ७० वर्षाणाम् उपरि स्थितानां कृते अतिरिक्तं ५ लक्षरूप्यकाणि च प्रदत्तं भविष्यति, तथैव दलेन ५ लक्षं युवानां कृते रोजगारस्य अवसराः, राष्ट्रियद्वारा मासिकं वतनं च प्रतिज्ञातं प्रशिक्षुता पदोन्नति योजना।

भाजपायाः कृषकाणां कृते अन्येषु प्रतिज्ञासु धानात् परं सस्यं रोपयन्तः कृषकाणां कृते प्रति एकरं १०,००० रूप्यकाणां प्रोत्साहनं दीयते, नकली उर्वरकं, बीजं, कीटनाशकं च विक्रयन्तः दण्डं सुनिश्चित्य कानूनम् अपि कार्यान्वितं भविष्यति।

कूपदाहस्य निरीक्षणस्य उपायरूपेण कृषकाणां कृते प्रति एकरं १५०० रूप्यकाणां प्रोत्साहनं दीयते।

भाजपाघोषणापत्रानुसारं दलं पिछड़ावर्गाणां कृते कल्याणकारीमण्डलानि (३६ बिरादरी) स्थापयिष्यति, तेषां कल्याणाय पर्याप्तं बजटं च स्थापयिष्यति, यदा तु ओलम्पिकक्रीडायाः कृते प्रत्येकस्मिन् मण्डले क्रीडानर्सरीः आगमिष्यन्ति।

डीए (प्रियता भत्ता) पेन्शनं च सम्बद्धं वैज्ञानिकसूत्रम् आधारीकृत्य सामाजिकमासिकपेंशनं वर्धयितुं भाजपया अपि प्रतिज्ञा कृता अस्ति।