कोहली एकं शतकं पञ्च पञ्चाशत् च सहितं १ मेलनेषु ७४१ रनेन सर्वोच्चं रन-प्राप्तकर्ता इति रूपेण प्रतियोगितायाः समाप्तिम् अकरोत् । सः कप्तानः फाफ् डु प्लेसिस् इत्यनेन सह ओपनररूपेण ६१.७ औसतेन १५४.६९ स्ट्राइक रेट् च प्राप्तवान् ।

"अस्य ऋतुस्य कृते नारङ्ग-टोपीं प्राप्तुं अत्यन्तं गौरवम् अभवत्। एतत् एकस्य सवारीयाः रोलर-कोस्टरः आसीत्, अहं सम्पूर्णे ऋतौ m दलस्य कृते यथा प्रदर्शनं कृतवान् तस्मात् अहं यथार्थतया प्रसन्नः अभवम् किन्तु अधिकं महत्त्वपूर्णं उत्तरार्धे यत्र w प्रत्येकं क्रीडां जितुम् आवश्यकम् आसीत् to qualify," कोहली इत्यनेन th final इत्यस्य अनन्तरं रिकार्ड् कृते सन्देशे उक्तं यतः श्रेयस अय्यर् रविवासरे चेन्नैनगरे स्वपक्षतः प्रशंसां संग्रहितवान्।

दक्षिणहस्तस्य बल्लेबाजः अपि अवदत् यत् सः अमेरिकादेशे वेस्ट्इण्डीजदेशे च भारतस्य कृते आगामिनि टी-२० विश्वकपक्रीडायां स्वस्य रूपस्य प्रतिकृतिं कर्तुं उत्सुकः अस्ति।

"किञ्चित् यत् अहं २०२५ तमस्य वर्षस्य आईपीएल-क्रीडायाः सत्रे अपि प्रतिकृतिं कर्तुं आशासे। भवद्भ्यः सर्वेभ्यः भवतः समर्थनार्थं धन्यवादः" इति सः अवदत्।

३५ वर्षीयः एषः प्रथमः भारतीयः अभवत् यः आईपी इतिहासे द्विवारं ऑरेन्ज कैप् इति पुरस्कारं प्राप्तवान् ।

पञ्जाब किङ्ग्स्-क्लबस्य पेसरः हर्षलपटेलः २४ विकेट्-सहितं तृतीय-सीजन-समाप्त्यर्थं पर्पल-कैप्-पुरस्कारं प्राप्तवान्, यत् प्रतियोगितायां सर्वाधिकं भवति ।

"बैंगनी टोपीं प्रस्तुतं कृत्वा गहनतया सम्मानितः। अतीव पुरस्कारयात्रा अभवत्। अहं सर्वेभ्यः धन्यवादं दातुम् इच्छामि ये मम यात्रायाः भागाः आसन् - मम सङ्गणकस्य सहचराः, m प्रशिक्षकाः विशेषतया च मम परिवारं, मम पत्नीं मम पुत्रं च। तेषां समर्थनं विना, अहं सम्भवः न स्यात् अहं २०२५ तमस्य वर्षस्य ऋतुस्य प्रतीक्षां करोमि" इति सः अवदत्।

कोलकाता नाइट राइडर्स (केकेआर) इत्यनेन एमए चिदम्बरम स्टेडियम इत्यत्र अन्तिमपक्षे सनराइजर्स् हैदराबाद (एसआरएच) इत्यस्य तृतीयं आईपीएल-उपाधिः उत्थापितः।