द्रविडः २०२४ तमे वर्षे वेस्ट् इन्डीज-देशे टी-२० विश्वकप-विजयेन भारतीय-दलेन सह सार्धद्विवर्षीयं प्रशिक्षणकार्यं सम्पन्नवान् । तस्य प्रशिक्षणे भारतं २०२३ तमे वर्षे पुरुष-एकदिवसीय-विश्वकप-क्रीडायां, २०२३ तमे वर्षे विश्व-परीक्षा-चैम्पियनशिप-अन्तिम-क्रीडायां च उपविजेता अभवत्, तदतिरिक्तं तस्मिन् एव वर्षे एशिया-कप-विजयं प्राप्तवान्

"प्रिय राहुल भाई, अहम् अस्मिन् विषये मम भावनां सम्यक् अभिव्यक्तुं समीचीनशब्दान् अन्वेष्टुं प्रयतमानोऽस्मि किन्तु अहं न निश्चितः यत् अहं कदापि करिष्यामि अतः अत्र मम प्रयासः अस्ति" इति रोहितस्य इन्स्टाग्राम-पोस्ट् पठितम्।

"बाल्यकालात् एव अहं भवन्तं अन्येषां कोटि-कोटि-जनानाम् इव उपरि पश्यन् अस्मि किन्तु अहं भाग्यशाली अभवम् यत् भवता सह एतावत् निकटतया कार्यं कर्तुं शक्नोमि। भवान् अस्य क्रीडायाः निरपेक्षः दृढः अस्ति किन्तु भवान् स्वस्य सर्वाणि प्रशंसाः उपलब्धयः च द्वारे एव त्यक्तवान् तथा अस्माकं प्रशिक्षकरूपेण अन्तः गत्वा तस्मिन् स्तरे आगतः यत्र वयं सर्वे भवद्भ्यः प्रायः किमपि वक्तुं पर्याप्तं सहजतां अनुभवामः" इति अग्रे उक्तम्।

पौराणिकः क्रिकेट्-क्रीडकः २०२१ तमस्य वर्षस्य नवम्बरमासे रविशास्त्री इत्यस्मात् भारतस्य मुख्यप्रशिक्षकपदं स्वीकृतवान् ।तस्य प्रारम्भिककार्यकालः वर्षद्वयस्य आसीत्, परन्तु २०२४ तमस्य वर्षस्य आईसीसी टी-२० विश्वकपपर्यन्तं सः निरन्तरं भवतु इति बीसीसीआइ इच्छति इति कारणेन तस्मै षड्मासस्य विस्तारः दत्तः

द्रविडः पूर्वं प्रकाशितवान् यत् २०२३ तमस्य वर्षस्य एकदिवसीयविश्वकपस्य अनन्तरं अनुबन्धस्य समाप्तेः अनन्तरं रोहितः एव तं दलेन सह स्थातुं पृष्टवान् ।

"तत् भवतः दानम्, भवतः विनयः, एतावता समयस्य अनन्तरम् अपि भवतः अस्य क्रीडायाः प्रेम च। अहं भवतः एतावत् किमपि ज्ञातवान्, प्रत्येकं स्मृतिः च पोषिता भविष्यति। मम पत्नी भवन्तं मम कार्यपत्नी इति निर्दिशति, अहं च भाग्यशाली अस्मि यत् प्राप्तुं शक्नोमि त्वामपि तत् आह्वयितुं।

"भवतः शस्त्रागारात् एतत् एव अभावः आसीत् अहं च एतावत् प्रसन्नः अस्मि यत् वयं मिलित्वा एतत् प्राप्तुं प्राप्तवन्तः। राहुल भाई भवन्तं मम विश्वासपात्रः, मम प्रशिक्षकः, मम मित्रं च इति वक्तुं प्राप्तः इति नितान्तं सौभाग्यं जातम्" इति पोस्ट् समाप्तम् .