जम्मू, जम्मू-कश्मीरस्य रियासीमण्डले शिवमन्दिरस्य कथितविध्वंसस्य सन्दर्भे पुलिसैः ४३ जनाः निरुद्धाः इति गुरुवासरे अधिकारिणः अवदन्।

शनिवासरे सायं धर्मरीक्षेत्रे एकस्मिन् ग्रामे आगन्तुकेन पूजास्थानं विध्वंसितं दृश्यते स्म, येन तनावः, विरोधः च उत्पन्नः।

यथा यथा तोड़फोड़स्य छायाचित्रं, भिडियो च वायरल् अभवत् तथा तथा स्थानीयजनाः अनेके हिन्दुसंस्थाः च सम्पूर्णे जम्मूक्षेत्रे विभिन्नेषु स्थानेषु विरोधान्दोलनं कृतवन्तः तथा च रेसी-कत्रानगरेषु बन्धः आचरितः।

रेसी वरिष्ठपुलिसअधीक्षिका मोहिता शमरा इत्यनेन उक्तं यत्, "अर्नासस्य धर्मारीक्षेत्रे तोड़फोड़स्य कार्यस्य सन्दर्भे २४ संदिग्धैः सह ४३ जनाः पुलिसैः गृहीताः निरुद्धाः च।

सा अवदत् यत् प्रकरणस्य अग्रे अन्वेषणं प्रचलति इति कारणेन तेषां प्रश्नः क्रियते।

एसएसपी रेसी-नगरस्य जनानां कृते शान्तं भवितुं, शान्तिं, साम्प्रदायिक-सौहार्दं च निर्वाहयितुम् आह्वानं कृतवान् ।

घटनायां सम्बद्धाः अपराधिनः अतीव शीघ्रमेव सार्वजनिकरूपेण आनयिष्यन्ते इति सा अवदत्।

पुलिसेन कानूनस्य प्रासंगिकधाराणाम् अन्तर्गतं प्राथमिकी पञ्जीकृत्य अपराधिनां पहिचानं गृहीतुं च पुलिस उपअधीक्षकस्य नेतृत्वे विशेषानुसन्धानदलस्य निर्माणं कृतम्।

अधिकारी अवदत् यत् एसआइटी प्रकरणस्य दरारं कर्तुं विविधसुरागेषु कार्यं कुर्वती अस्ति तथा च जनान् कानूनव्यवस्थां निर्वाहयितुम् अनुरोधं करोति।

सोमवासरे रेसीनगरे तत्समीपस्थेषु क्षेत्रेषु च अनेके युवानः विभिन्नमार्गेषु टायरं दहन्ति इति कारणेन बन्दः अभवत्।