दशकैः पूर्वमुख्यमन्त्री कमलनाथस्य काङ्ग्रेसपक्षस्य च दुर्गं गतं छिन्द्वरां विहाय २०१९ तमस्य वर्षस्य निर्वाचने भाजपा २८ आसनानि धारितवती।

भाजपा-सङ्घस्य सदस्यतायाः अफवाः मध्यं दिग्गजनेता छिन्द्वरा-क्षेत्रात् स्वपुत्रस्य नकुलनाथस्य टिकटं प्राप्तुं सफलः अभवत् ।

एग्जिट् पोल् इत्यस्य अनुसारं राज्ये भाजपायाः पक्षे ६० प्रतिशतं, काङ्ग्रेसस्य पक्षे ३२ प्रतिशतं मतभागः अभवत् ।

राज्ये निर्वाचनसभासु केन्द्रीयमन्त्री ज्योतिरादित्यसिन्दियासहिताः भाजपानेतृभिः पूर्वमुख्यमन्त्री दिग्विजयसिंहः कमलनाथः च मध्यप्रदेशस्य विकासं पटरीतः पातुं प्रमुखा भूमिकां निर्वहन्ति इति आरोपं कृतवन्तः।

अपि च भाजपया प्रारब्धानां 'लाडली बेहना योजना' इत्यादीनां योजनानां प्रशंसाम् अकरोत्, तेषां कृते राज्यस्य लक्षशः जनानां जीवनं परिवर्तितम् इति।