छिन्दवाड़ा (मध्यप्रदेश) [भारत]- नकली फेसबुक-अकाउण्टस्य उपयोगेन छिन्दवाड़ा-रेन्जस्य DIG इति अभिनयं कृत्वा तस्याः सह मित्रतां कृत्वा एकस्याः महिलायाः बलात्कारस्य आरोपः कृतः इति गुरुवासरे पुलिसैः उक्तम्। कृतम् अस्ति

छिन्दवाड़ापुलिसः प्रकरणं रजिस्ट्रेशनं कृत्वा अन्वेषणं प्रारब्धवान्।

अभियुक्तस्य परिचयः टीकमगढमण्डलस्य निवासी इति ज्ञातः अस्ति।

"एकया पीडिता जूनमासस्य १० दिनाङ्के शिकायतां कृतवान् आसीत्, यस्मिन् सा अवदत् यत् टीकमगढस्य एकः व्यक्तिः डीआइजी, छिन्द्वरा रेन्ज सचिन अतुलकरस्य नामधेयेन नकली फेसबुक-अकाउण्ट् निर्माय तां टीकमगढं आहूय वञ्चितवान्। अभियुक्तः महिलायाः बलात्कारं कृतवान्।" अपि च अकरोत्" इति । बुधवासरे प्रकाशितेन प्रेसविज्ञप्तौ छिन्दवाड़ापुलिसः अवदत्।

अस्य प्रकरणस्य अन्वेषणार्थं विशेषानुसन्धानदलस्य (SIT) गठनं कृतम् अस्ति, यस्मिन् पुलिस उपाधीक्षिका महिलाप्रकोष्ठः प्रियङ्का पाण्डेयः अपि च साइबरकोशस्य अधिकारिणः अपि सन्ति।

विज्ञप्तौ उक्तं यत् एसआईटी-दलेन सामाजिकमाध्यमनिरीक्षणकोष्ठकस्य माध्यमेन अभियुक्तानां विषये सूचनाः एकत्रिताः सन्ति।

पीडितायाः शिकायतया आधारेण छिन्दवाड़ापुलिसः महिलापुलिसस्थाने छिन्दवाड़ास्थे भारतीयदंडसंहितायां धारा ३७६ (२) (न) (लाइव-इन् रिलेशनशिप-काले बलात्कार), ३४३ तथा ५०६ अन्तर्गतं शून्य प्राथमिकी रजिस्ट्रेशनं कृतवान्।

टीकमगढस्य सम्बन्धितपुलिसस्थानम् अपि पुलिसैः प्रकरणं प्रेषितम्। अग्रे अन्वेषणं प्रचलति।

पीडितायाः वक्तव्यस्य आधारेण महिला थाना, छिन्दवाड़ा में आईपीसी की धारा 376 (2) (न) (लाइव-इन रिलेशनशिप के दौरान बलात्कार) 343, 506 के तहत शून्य प्राथमिकी दर्ज कर टीकमगढ़ पुलिस को सूचित किया गया। “टीकमगढस्य देहातपुलिसस्थानस्य अन्तर्गतं अग्रे कार्यवाही क्रियते” इति विज्ञप्तौ उक्तम्। अभियुक्तस्य परिचयः कृतः अस्ति, शीघ्रमेव तेषां गृहीतत्वं भविष्यति।