आम आदमीपक्षस्य सुप्रीमो इत्यस्य पञ्चदिवसीयस्य अभिरक्षणार्थं प्रश्नोत्तरार्थं सीबीआइ-संस्थायाः आवेदने अवकाशन्यायाधीशः अमिताभ रावतः एषः आदेशः पारितः।

ततः पूर्वं सीएम केजरीवालः यदा राउस् एवेन्यू न्यायालये प्रस्तुतः तदा सीबीआईद्वारा औपचारिकरूपेण गृहीतः। तिहारकारागारे एजेन्सीद्वारा प्रश्नोत्तरं कृत्वा बुधवासरे सीएम केजरीवालं विशेषन्यायालये प्रस्तुतुं सीबीआई इत्यस्मै अनुमतिः प्रदत्ता।

सीबीआइ-संस्थायाः स्वस्य अभिरक्षणार्थं याचनायाचनायां केजरीवालः अवदत् यत् इदानीं त्यक्तस्य मद्यनीतेः स्वरूपनिर्माणे कथितानां अनियमितानां कारणात् सः पूर्वउपसीएम मनीषसिसोदिया सहितं स्वपक्षस्य कस्यापि नेतारं दोषं न ददाति।

न्यायालयं सम्बोधयन् सः आरोपितवान् यत् सीबीआई-स्रोताः राष्ट्रियराजधानीयां सत्ताधारीपक्षस्य तस्य नेतारणाञ्च प्रतिबिम्बं दुर्गन्धं कर्तुं मीडिया-माध्यमेषु मिथ्या-कथां निर्मान्ति।

"मया कदापि साक्ष्यं न दत्तं यत् मनीष सिसोदिया दोषी अस्ति। मनीष सिसोदिया निर्दोषः, आप निर्दोषः, अहं निर्दोषः अस्मि" इति सः अवदत्।

परन्तु सीबीआई-वकीलः बोधयति यत् सीएम केजरीवालस्य हिरासत-परीक्षा आवश्यकी अस्ति यतः सः सम्पूर्णं भारं पूर्व-उप-सीएम सिसोडिया-इत्यस्य उपरि स्थापयति स्म, यः प्रासंगिकसमये मद्य-विभागं सम्पादयति स्म

तदा न्यायाधीशः रावतः सीबीआइ-संस्थायाः आवेदने स्वस्य आदेशं आरक्षितवान् आसीत् ।

तस्मिन् सम्बद्धे प्रकरणे केजरीवालः सर्वोच्चन्यायालये दाखिलं याचिकां निवृत्तवान् यत् तस्मिन् एव प्रकरणे सम्बद्धे धनशोधनप्रकरणे जमानतरूपेण मुक्तिं कृत्वा दिल्ली उच्चन्यायालयेन आदेशितस्य अन्तरिमनिरोधस्य चुनौतीं दत्तवान्।

आप सुप्रीमो इत्यस्य प्रतिनिधित्वेन वरिष्ठा अधिवक्ता अभिषेक मनुसिंहवी इत्यनेन न्यायाधीशमनोजमिसरा, एसवीएन भट्टी च अवकाशपीठस्य समक्षं प्रस्तुतं यत् दिल्ली उच्चन्यायालयस्य नवीनतमनिर्णयं दृष्ट्वा निष्पक्षन्यायालयस्य आदेशं स्थगयितुं सर्वोच्चन्यायालये ताजा याचिका प्रस्ताविता भविष्यति धनशोधनप्रकरणे सीएम केजरीवालं जमानतप्रदान।

प्रवर्तननिदेशालयेन (ईडी) दाखिले याचिकायां घोषितस्य अन्तिमनिर्णये दिल्ली उच्चन्यायालयेन मंगलवासरे उक्तं यत् निष्पक्षन्यायालयस्य अवकाशपीठिका सम्पूर्णसामग्रीषु स्वस्य मनः न प्रयोजयति, अतः ईडी इत्यस्मै समानं अवसरं दातव्यम् जमानत-अनुरोधस्य तर्कं कुर्वन्ति।