इम्फाल (मणिपुर) [भारत] मणिपुरपुलिसः शुक्रवासरे अवदत् यत् सुरक्षाबलेन टेङ्गनौपालमण्डलस्य लम्लोङ्गग्रामस्य समीपे शान्टोङ्गतः त्रयः विद्रोहिणः गृहीताः।

गिरफ्ताराः व्यक्तिः के.वाई.के.एल.समूहस्य थियाम लुखोई लुवाङ्ग (२१), के.वाई.के.एल.समूहस्य केशम प्रेमचन्दसिंह (२४), केसीपी नोयोन् समूहस्य इनाओबी खुन्द्रकपम् (२०) च सन्ति।

पर्वत-उपत्यका-जिल्हेषु परिधिषु, दुर्बलक्षेत्रेषु च सुरक्षाबलेन कृते अन्वेषणकार्यक्रमस्य, क्षेत्रप्रभुत्वस्य च अनन्तरं एतानि गिरफ्ताराणि अभवन्

एतेषु कार्येषु काङ्गपोक्पीमण्डलस्य गङ्गपिजाङ्गपर्वतपरिधिस्य पादभागे जूनमासस्य १६ दिनाङ्के अनेकानि शस्त्राणि विस्फोटकाः च बरामदाः अभवन्

बरामदवस्तूनाम् एकः ७.६२ मि.मी.ए.के.-५६ अस्साल्ट् राइफलः, एकः .२२ राइफलः, १२ इञ्च् एक-बोर्-बैरल-बन्दूकः, द्वौ इम्प्रूव्ड् प्रोजेक्ट् लांचरौ, एकः चीनीय-हस्त-ग्रेनेड्, एकः देशे निर्मितः हस्त-ग्रेनेड्, एकः ५१ मि.मी.-मोर्टारः, च... १५ राउण्ड् सजीवगोलाबारूदः।

केन्द्रीयगृहमन्त्री अमितशाहः सोमवासरे राष्ट्रियराजधानीयां उच्चस्तरीयसभायां मणिपुरस्य सुरक्षास्थितेः समग्रसमीक्षां कृत्वा पूर्वोत्तरराज्ये "अधिकं हिंसायाः घटना न भवति" इति सुनिश्चितं कर्तुं निर्देशं दत्तवान्।

सभायां सः मणिपुरे शान्तिं शान्तिं च पुनः स्थापयितुं केन्द्रीयसैनिकानाम् सामरिकनियोजने बलं दत्तवान्।