न्यायाधीशः हिमा कोहली इत्यस्याः नेतृत्वे एकः पीठः भारतीयचिकित्सासङ्घेन पतञ्जलिविरुद्धं औषध-जादू-उपाय (आपत्तिजनकविज्ञापनम्) अधिनियमस्य, १९५४ – यस्य चिकित्सायाः कृते कतिपयानां उत्पादानाम् विज्ञापनं निषिद्धं, तस्य उल्लङ्घनस्य कारणेन कार्यवाहीयाचनां याचनां श्रवणं कुर्वन् आसीत् निर्दिष्टाः रोगाः विकाराः च, यथा मधुमेहः, हृदयरोगाः, उच्चः न्यूनः वा रक्तचापः, मोटापा च ।

ततः पूर्वं शीर्षन्यायालयेन पतञ्जलिस्य प्रतिनिधित्वेन वरिष्ठवकीलस्य बलबीरसिंहस्य विषये विशेषतया सामाजिकमाध्यममञ्चेषु भ्रामकविज्ञापनानाम् निरन्तरं उपस्थितेः विषये प्रश्नः कृतः आसीत्।

अस्मिन् वर्षे एप्रिलमासे सर्वोच्चन्यायालये दाखिले शपथपत्रे उत्तराखण्डसर्वकारेण उक्तं यत् रामदेवस्य दिव्याफार्मेसी तथा पतंजलि आयुर्वेद लिमिटेड् इत्येतयोः विरुद्धं औषधविज्ञापनकानूनस्य पुनः पुनः उल्लङ्घनस्य शिकायतां दातुं अनुमतिः दत्ता अस्ति तथा च १४ तमस्य वर्षस्य निर्माणानुज्ञापत्राणि निलम्बितानि तेषां उत्पादाः।

सर्वोच्चन्यायालयस्य न्यायालयेन रामदेवेन बालकृष्णेन च प्रदत्तं "अशर्तं अयोग्यं च क्षमायाचनं" अङ्गीकृत्य गतवर्षस्य नवम्बरमासे सर्वोच्चन्यायालयाय दत्तस्य उपक्रमस्य उल्लङ्घनस्य विषये सशक्तः अपवादः गृहीतः आसीत्।

पतञ्जलिः पूर्वं शीर्षन्यायालयाय आश्वासनं दत्तवान् यत् सः स्वस्य उत्पादानाम् औषधीयप्रभावशीलतायाः दावान् कृत्वा किमपि आकस्मिकं वक्तव्यं न दास्यति, कानूनस्य उल्लङ्घनेन विज्ञापनं वा ब्राण्ड् वा न करिष्यति तथा च कस्यापि रूपेण चिकित्साव्यवस्थायाः विरुद्धं किमपि वक्तव्यं मीडियाभ्यः न विमोचयिष्यति इति।

सर्वोच्चन्यायालयेन भारतीयचिकित्सासङ्घस्य अध्यक्षेन डॉ. आर.वी. असोकनः आईएमए-मासिकपत्रिकायां आधिकारिकजालस्थले च पतञ्जलि-काले सर्वोच्चन्यायालयेन एलोपैथी-चिकित्सकानाम् विरुद्धं भ्रामकविज्ञापनप्रकरणस्य मौखिकनिरीक्षणं "दुर्भाग्यपूर्णं" इति च "अति अस्पष्टं सामान्यं च वचनं यत् वैद्यानां मनोबलं क्षीणं कृतवान्" इति स्वस्य वक्तव्यस्य कृते