दक्षिण आफ्रिकाविरुद्धं टी-२० विश्वकप-अन्तिम-क्रीडायाः पूर्वं सोनुः इण्डिया-दलस्य कृते स्वस्य इच्छां प्रसारितवान्, यत् शनिवासरे बारबाडोस्-देशस्य ब्रिजटाउन-नगरस्य २८,०००-आसनानां केन्सिङ्गटन्-ओवल-क्रीडायां भवितुं निश्चितम् अस्ति

X -पर्यन्तं गृहीत्वा अभिनेता लिखितवान् यत् - “अभिनन्दनं टीम इण्डिया अग्रिमम्...विश्वकपः अस्माकं # TeamIndia #IndiavsSouthAfrica @cricketworldcup @ICC अस्ति।”

सोनूः विशेषतया महामारीकाले मानवीयकार्यं प्रारभत ।

बृहत् पर्दायां ‘युवा’, ‘अथाडु’, ‘आशिक बनाया आपने’, ‘अशोक’, ‘जोधा अकबर’, ‘शूटआउट् एट् वडाला’, ‘आर...राजकुमार’ इत्यादिषु चलच्चित्रेषु अभिनयस्य कृते अयं अभिनेता प्रसिद्धः अस्ति । , 'कुंग फू योग', 'दबंग', तथा 'सिम्बा'।

२०१६ तमे वर्षे सः स्वपितुः शक्तिसागरसूदस्य नामधेयेन शक्तिसागरप्रोडक्शन्स् इति निर्माणगृहं प्रारब्धवान् । २०२२ तमे वर्षे सः Explurger इति सोशल मीडिया एप् प्रारब्धवान् ।

कार्यमोर्चे सोनू स्वस्य निर्देशनपदार्पणस्य 'फतेह' इत्यस्य कार्यं कुर्वन् अस्ति, यत्र सः नसीरुद्दीनशाहः, जैक्लिन फर्नाण्डिजः च सह पर्दास्थानं साझां करिष्यति । 'फतेह' इति आगामिनी साइबर-अपराध-रोमाञ्चकारी चलच्चित्रं शीघ्रमेव सिनेमागृहेषु प्रदर्शितं भविष्यति ।

मार्चमासे सोनुः चलच्चित्रस्य एकवर्णीयं स्थिरचित्रद्वयं साझां कृतवान्, परियोजनायाः सह सर्वोत्तमं प्रदास्यामि इति प्रतिज्ञां च कृतवान् ।

“अहं एतावता वर्षेभ्यः चलच्चित्रं करोमि। उत्तमैः सह कार्यं कर्तुं सौभाग्यं प्राप्तवान्। परन्तु सर्वदा एक्शन् फ्रेञ्चाइज इत्यस्य निर्माणम् इव अनुभूतम् यस्य विषये वयं सर्वे गर्विताः भविष्यामः। एकं कर्म यत् शलाकाः उत्थापयिष्यति।"

"‘FATEH’ एकः अभिनेता निर्देशकः च इति रूपेण अद्यपर्यन्तं सर्वाधिकपूर्णतमः अनुभवः अभवत्। BEST EVER इति प्रदातुं आशां कुर्वन्। BE READY इति सः लिखितवान्।