नवीदिल्ली, दूरसंचारसञ्चालकेन भारती एयरटेल् इत्यनेन शरतसिन्हा इत्यस्य एयरटेल् बिजनेस इत्यस्य सीई नियुक्तिः कृता अस्ति यत् २०२४ तमस्य वर्षस्य जूनमासस्य ३ दिनाङ्कात् प्रभावी भविष्यति।

अस्मिन् भूमिकायां सिन्हा गोपालवित्तल इत्यस्मै प्रतिवेदनं दास्यति, एयरटे प्रबन्धनमण्डलस्य भागः च भविष्यति इति विज्ञप्तौ उक्तम्।

सिन्हा Checkpoint Software Technologies इत्यस्मात् Airtel Business इत्यत्र सम्मिलितः अस्ति, यत्र h एशियाप्रशान्तस्य अध्यक्षरूपेण कार्यं कृतवान् ।

एकः अनुभवी प्रौद्योगिकीव्यावसायिकः, सः Palo Alto Networks Cisco, तथा VMWare इत्यनेन सह विभिन्नेषु नेतृत्वभूमिकासु अपि कार्यं कृतवान् अस्ति । एरिक्सो, वीएसएनएल इत्येतयोः प्रारम्भिकानुभवैः अपि तस्य ध्वनिदूरसञ्चारपृष्ठभूमिः प्राप्ता इति विज्ञप्तिः अत्र उक्तवती ।

भारती एयरटेलस्य सीईओ एमडी च गोपाल विट्टलः विश्वासं प्रकटितवान् यत् सिन्हा इत्यस्य उत्पादप्रबन्धने व्यावसायिकनेतृत्वे च व्यापकः वैश्विकः अनुभवः एयरटेल् इत्यस्य महत्त्वाकांक्षायाः कृते प्रचण्डं अग्निशक्तिं प्रदास्यति यत् कनेक्टिविटी तथा समीपस्थेषु कम्पनीयाः पोर्टफोलियो द्रुतगत्या वर्धयितुं शक्नोति।

गतवर्षस्य जूनमासे एयरटेल् इत्यनेन भारती एयरटेल् इत्यस्य उद्यमशाखा एयरटेल् बिजनेस इत्यस्य मुख्यकार्यकारी अधिकारी अजय चितकारा इत्यस्य निर्गमनस्य घोषणा कृता। अस्य अनन्तरं भारती एयरटेल् इत्यनेन उद्यमशाखायां नेतृत्वस्य पुनर्गठनं कृत्वा तस्य त्रिखण्डेषु विभाजनं कृतम् -- वाणी वेङ्कटेशस्य नेतृत्वे वैश्विकव्यापारः, गणेशलक्ष्मीनारायणस्य घरेलूव्यापारः ले, आशीष अरोड़ा इत्यस्य नेतृत्वे च Nxtra Data Centers इति।