३३ किलोग्रामभारविभागे थापा सेमीफाइनल्-क्रीडायां कजाकिस्तानस्य अनेल्या-ओर्डाबेक्-इत्येतत् पराजयं कृत्वा अन्तिम-क्रीडायां युक्रेन-देशस्य लिउड्माइला-वासिल्चेन्को-इत्यस्याः सामनां कृतवान् थापा, यस्याः ऊर्ध्वता कौशलस्य च लाभः आसीत्, सा ऐतिहासिकं स्वर्णपदकं दातुं मेलने आधिपत्यं कृतवती- एएसबीसी एशियाई स्कूलबालक मुक्केबाजीप्रतियोगितायां प्रथमवारं महिलामुक्केबाजाय प्रदत्तम्।

३५ किलोग्रामे कजाकिस्तानस्य आसेल् जालिम्बेकोवा इत्यस्याः अन्तिमपक्षे भारतस्य भूमि इत्यस्याः सामना अभवत् । उत्तमं तकनीकीकौशलं प्रदर्शयन्त्याः भूमिः निरन्तरं स्वप्रतिद्वन्द्वीम् अतिक्रम्य भारतस्य द्वितीयं उपाधिं सुरक्षितवती ।

निश्चलशर्मा ३७ किलोग्रामभारवर्गे भारतस्य विजयस्य क्रमं निरन्तरं कृतवान्, युक्रेनदेशस्य मारिया मत्सिउरा इत्यस्याः निकटप्रतिस्पर्धायुक्ते अन्तिमपक्षे पराजय्य। शर्मा तृतीयपरिक्रमे पुनः नियन्त्रणं प्राप्तुं भारतस्य तृतीयं उपाधिं प्राप्तुं स्मार्ट-रणनीतिं प्रयुक्तवान् ।

४० किलोग्रामस्य अन्तिमस्पर्धायां युक्रेनदेशस्य ओलेक्जेन्द्रचेरेवाटा भारतस्य लक्ष्मीमञ्जुनाथलमणिं पराजितवान् । लामानी इत्यस्याः आक्रामकप्रारम्भस्य अभावेऽपि चेरेवाटा इत्यस्याः ऊर्ध्वतायाः लाभः, सहनशक्तिः च अन्तिमपक्षे तस्याः धारं दत्तवती, येन युक्रेनदेशस्य प्रथमं स्वर्णं प्रतियोगितायां प्राप्तवती

भारतस्य राखी युक्रेनदेशस्य वेरोनिका होलुबं पराजय्य निकटदूररणनीतिं प्रयुज्य भारतस्य चतुर्थं उपाधिं प्राप्तुं सशक्ततया युद्धं समाप्तं कृत्वा ४३ किलोग्रामस्य उपाधिं प्राप्तवती।

४६ किलोग्रामविभागे युक्रेनदेशस्य मारिया राफाल्स्का कजाकिस्तानस्य लशिन् डौलेत्झान् इत्यस्य विरुद्धं बहुप्रतीक्षितं अन्तिमपक्षे विजयं प्राप्तवती । दौलेत्झान् इत्यस्याः ऊर्ध्वतालाभस्य रक्षात्मककौशलस्य च अभावेऽपि राफाल्स्का इत्यस्याः दृढनिश्चयेन तस्याः विजयः अभवत् ।

कजाकिस्तानस्य नुरैयम् कुदायबर्गेन् युक्रेनदेशस्य कटेरीना स्मोल्किना इत्यस्याः पराजयं कृत्वा ४९ किलोग्रामे स्वदेशस्य प्रथमं स्वर्णं प्राप्तवान् । कुदायबर्गेन् इत्यनेन आरम्भादेव स्वस्य प्रभावीजब्स्, ठोसरक्षा च इत्यनेन युद्धं नियन्त्रितम् ।

५२ किलोग्रामस्य अन्तिमस्पर्धायां भारतस्य नैतिक् कजाकिस्तानस्य अरीना ओराजिम्बेट् इत्यस्य विरुद्धं विजयं प्राप्तुं स्वस्य सहनशक्तिं कौशलं च प्रदर्शितवती, येन भारतस्य गणनायां अपरं उपाधिं योजितम्।

अन्येषु उल्लेखनीयप्रदर्शनेषु युक्रेनदेशस्य अन्हेलिना रुमियन्सेवा ५५ किलोग्रामस्य उपाधिं प्राप्तवती, कजाकिस्तानस्य ऐलिन् खोड्जम्बेर्डियेवा च ५८ किलोग्रामस्य अन्तिमपक्षे विजयं प्राप्तवती कजाकिस्तानस्य अयौलिम् ओस्पानोवा अपि ६१ किलोग्रामे भारतस्य दिया इत्यस्य उपरि प्रबलप्रदर्शनेन विजयं प्राप्तवान् ।

कजाकिस्तानस्य मदीना नुर्मनोवा युक्रेनदेशस्य क्सेनिया कोत्सोखुब् इत्यस्य विरुद्धं कठिनयुद्धस्य अनन्तरं ६४ किलोग्रामस्य उपाधिं प्राप्तवान् । ६७ किलोग्रामस्य अन्तिमस्पर्धायां भारतस्य त्रुशाना विनायक मोहिते युक्रेनदेशस्य अन्ना होर्नोस्टल् इत्यस्याः उपरि आरामदायकं विजयं प्राप्तवती, कजाकिस्तानस्य डायना नादिर्बेक् इत्यनेन भारतस्य मंशी मलिक इत्यस्याः उपरि ७० किलोग्रामस्य उपाधिः प्राप्ता।

भारतस्य गुरसीरत कौरः विद्यालयस्य बालिकानां वर्गे १५ उपाधिषु अन्तिमं उपाधिं प्राप्तवान् इति कारणेन दिवसस्य समाप्तिः अभवत् । एशिया-चैम्पियनशिप्स्-क्रीडायां अफगानिस्तान-बाङ्गलादेशः, भारतं, कजाकिस्तान-युक्रेन-देशः च समाविष्टाः २६ राष्ट्राणि आसन्, येषु चीनीय-ताइपे-नगरस्य सु ह्सिन् यू-इत्यादीनां क्रीडकानां उत्कृष्टं प्रदर्शनं कृतम्, यया स्वकौशलेन, करिश्मा-इत्यनेन च जनसमूहं प्रभावितं कृतम्