उद्योगः गतवित्तवर्षे दृष्टस्य अद्भुतस्य २० प्रतिशतस्य अपेक्षया अस्मिन् वित्तवर्षे मध्यमरूपेण राजस्ववृद्धिं पश्यति। संयमस्य अभावेऽपि राजस्वः सर्वकालिकं उच्चतमं स्तरं स्पृशति, यत् न्यूनतमनिर्यातमूल्यं (एमईपी) दूरीकरणं, घरेलु-अन्तर्राष्ट्रीय-बाजारेषु वर्धमानमागधा इत्यादिभिः नीतिसमर्थनेन प्रेरितम् इति क्राइसिल-रेटिङ्ग्स्-संस्थायाः प्रतिवेदने उक्तम्

सशक्तलाभस्य परिणामेण पूंजीव्ययस्य निधिं कर्तुं तथा च सूचीं पुनः पूरयितुं ऋणस्य न्यूनतमा आवश्यकता अपि भविष्यति, येन ऋणप्रोफाइलः स्थिरः भविष्यति इति प्रतिवेदने उल्लेखितम्।

बासमतीतण्डुलस्य निर्यातस्य समर्थनार्थं गतसप्ताहे सर्वकारेण एमईपी-सङ्घस्य तत्कालं निष्कासनस्य घोषणा कृता। घरेलुविपण्ये बासमतीतण्डुलानां पर्याप्तउपलब्धतायाः अनन्तरं कृता एषा घोषणा निर्यातं वर्धयितुं साहाय्यं कर्तव्या।

स्मरणार्थं, तण्डुलानां वर्धमानस्य घरेलुमूल्यानां प्रतिक्रियारूपेण अस्थायीरूपेण २०२३ तमस्य वर्षस्य अगस्तमासे बासमतीतण्डुलेषु प्रतिटनं १२०० डॉलररूप्यकाणां एमईपी आरोपितम्

व्यापारिकसंस्थाभिः हितधारकैः च सह चर्चां कृत्वा ततः २०२३ तमस्य वर्षस्य अक्टोबर्-मासे सर्वकारेण तलमूल्यं ९५० डॉलर प्रति मेट्रिकटनं यावत् युक्तियुक्तं कृतम् आसीत्, यत्र अधिकमूल्यानि बहिः प्रेषणं क्षतिं कुर्वन्ति इति चिन्ता आसीत्

क्रिसिल्-रिपोर्ट्-अनुसारं एमईपी-इत्यस्य निष्कासनानन्तरं इदानीं खिलाडयः बासमती-तण्डुलानां निर्यातं कर्तुं शक्नुवन्ति यत्र एमईपी-सङ्घस्य अपेक्षया साक्षात्कारः न्यूनः भवति ।

तत् भारतीयबासमती-उद्योगाय न्यूनमूल्यकक्षेषु विदेशविपण्यं पूरयितुं साहाय्यं करिष्यति, अतः अधिकं मात्रां प्राप्स्यति।

क्रिसिल् रेटिंग्स् इत्यस्य निदेशकः नितिन् कंसल् इत्यनेन उक्तं यत् बासमतीतण्डुलविक्रयस्य ७२ प्रतिशतं भागं निर्माय निर्यातस्य अस्मिन् वित्तवर्षे वर्षे ३-४ प्रतिशतं वृद्धिः सम्भवति यतः भूराजनीतिकअनिश्चिततानां मध्ये देशाः स्वस्य खाद्यस्य आपूर्तिं सुरक्षितुं पश्यन्ति।

“होटेल्, रेस्टोरन्ट्, कैफे च विभागस्य माङ्गल्याः, न्यूनमूल्यानां, गृहेषु आयस्य निरन्तरं वृद्धिः च इति कारणेन आन्तरिकविक्रयस्य ६ प्रतिशतं वृद्धिः सम्भवति” इति कान्सल् अवदत्

क्रिसिल् रेटिङ्ग्स् इत्यस्य टीम लीडर स्मृतिसिंह इत्यनेन उक्तं यत् बासमती चावलकम्पनयः अस्मिन् वित्तवर्षे वर्धमानमागधां पूरयितुं स्वस्य प्रसंस्करणस्य पैकेजिंगस्य च क्षमतायां वर्षे १० प्रतिशतं वृद्धिं करिष्यन्ति इति अपेक्षा अस्ति।

मात्रावृद्धिः १० प्रतिशतं (९ मिलियन टन) भविष्यति, यत् साकारीकरणे प्रायः ५ प्रतिशतं पतनं प्रतिपूर्तिं कर्तुं पर्याप्तं भविष्यति तथा च समग्रउद्योगराजस्वस्य वृद्धिं जनयिष्यति।

धानस्य अधिकं उत्पादनं, न्यूनक्रयणमूल्यं, स्थिरमागधा च खिलाडयः स्वस्य स्टॉकं पुनः पूरयितुं प्रोत्साहयिष्यति, यत् विगतपञ्चवर्षेषु दृष्टं न्यूनतमस्तरं (११०-१२० दिवसं) यावत् पतितम् आसीत् यतः महामारीपश्चात्जगति माङ्गलिका क्रयणं अतिक्रान्तवती।

एतेन पुनः स्टॉकिंग् इत्यनेन अस्य वित्तवर्षस्य अन्ते यावत् इन्वेण्ट्री १४०-१५० दिवसानां मानकस्तरं प्रति प्रत्यागन्तुं भवेत् इति प्रतिवेदने उक्तम्।