वी.एम.पी.एल

भुवनेश्वर (ओडिशा) [भारत], १८ जून : ७७ तमे कान्स् चलच्चित्रमहोत्सवे सांस्कृतिकविनिमयस्य सार्थकस्य च सिनेमायाः प्रचारार्थं भारतीयचलच्चित्रनिर्मातृभिः जितेन्द्रमिश्रः पार्थपाण्डा च महतीं प्रगतिम् अकरोत्। तेषां सहकार्यं अन्तर्राष्ट्रीयं ध्यानं प्राप्नोति, चलच्चित्रस्य माध्यमेन भारतीयवैश्विकसंस्कृतीनां सेतुनिर्माणे प्रमुखव्यक्तिरूपेण तेषां भूमिकां रेखांकयति।

वैश्विकमञ्चे भारतीयसंस्कृतेः प्रचारः

वैकल्पिकचलच्चित्रनिर्माणस्य प्रमुखः व्यक्तिः जितेन्द्रमिश्रः कान्स्-नगरे ओडिशा-नगरस्य भारतीयकला-संस्कृतेः, सम्बलपुरी-हस्तकरघा-चलच्चित्रस्य च प्रमुखः अधिवक्ता अस्ति प्रभावशालिनः चलच्चित्रे समर्पणेन प्रसिद्धः मिश्रः ११० तः अधिकेषु चलच्चित्रेषु योगदानं दत्तवान्, यत्र "I am Kalam", "The Last Color", "Desires of the Heart" इत्यादिषु अन्तर्राष्ट्रीयप्रशंसितेषु निर्माणेषु योगदानम् अस्ति तस्य चलच्चित्रेषु न केवलं अनेकाः पुरस्काराः प्राप्ताः अपितु वैश्विकमञ्चे भारतस्य समृद्धं सांस्कृतिकं टेपेस्ट्री अपि प्रकाशितम् अस्ति ।

अस्मिन् वर्षे महोत्सवे मिश्रस्य सांस्कृतिकप्रवर्धनार्थं समर्पणं स्पष्टं एव अभवत् । बाल-युवानां कृते स्माइल-अन्तर्राष्ट्रीय-चलच्चित्र-महोत्सवस्य (SIFFCY) निदेशकत्वेन, बाल-युवानां कृते अन्तर्राष्ट्रीय-चलच्चित्र-केन्द्रस्य (CIFEJ) सद्भावना-दूतरूपेण च कार्यं कुर्वन्--१९५५ तमे वर्षे यूनेस्को-अन्तर्गतं स्थापितं वैश्विकं जालम्, यत्र सः आसीत् २०२० तमे वर्षे अध्यक्षः निर्वाचितः--सः क्षेत्रं निरन्तरं प्रभावितं करोति। तस्य व्याप्तिः कान्स् निर्मातृजालपर्यन्तं विस्तृता अस्ति, सः ५० तः अधिकेषु अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवेषु, मञ्चेषु च निर्णायकमण्डलस्य सदस्यः अस्ति । मिश्रः सामाजिकपरिवर्तनं चालयन्ति, सांस्कृतिकबोधं च वर्धयन्ति इति चलच्चित्रेषु निरन्तरं वकालतम् अकरोत् ।

पार्थ पाण्डा : सिनेमाद्वारा संस्कृतिषु सेतुकरणम्

ग्लोकल फिल्म यूके लिमिटेड् इत्यस्य संस्थापकः पार्थपाण्डा सिनेमाद्वारा यूके-भारतयोः सांस्कृतिकसम्बन्धान् प्रवर्धयितुं मिश्रेण सह सम्मिलितः अस्ति। अस्मिन् वर्षे द्वितीयवारं कान्स्-नगरे उपस्थितः पाण्डा भारतीयसंस्कृतेः अन्तर्राष्ट्रीयदर्शकानां कृते आनयितुं समर्पितानां चलच्चित्रपरियोजनानां उत्सवं कृतवान् । तस्य कार्यं सांस्कृतिकसमझं वर्धयति तथा च भरणं, प्रशिक्षणं, विकासं, भोजनालय-उद्योगं च विविध-उद्यम-उद्यमानां समर्थनं करोति । ग्लोकल फिल्म यूके लिमिटेड् इत्यस्य संस्थापकत्वेन पाण्डा इत्यस्य पुनः एकवारं रेड कार्पेट् इत्यत्र गमनस्य गौरवः प्राप्तः, यः चलच्चित्रस्य माध्यमेन संस्कृतिषु सेतुबन्धनं लक्ष्यं कृत्वा यूके-भारतयोः उल्लेखनीयस्य सहनिर्माणस्य प्रतिनिधित्वं कृतवान् ओडिशा-राज्यस्य जगतसिंहपुरतः उत्पन्नः पाण्डा विभिन्नैः उपक्रमैः भारतीयकला-संस्कृतेः, चलच्चित्रस्य च सक्रियरूपेण प्रचारं कुर्वन् अस्ति ।

एकः माइलस्टोन् सहयोगः

अस्मिन् वर्षे कान्स् चलच्चित्रमहोत्सवस्य एकः मुख्यविषयः मिश्रस्य सिनेमा४गुड् प्राइवेट् लिमिटेड् तथा पाण्डायाः ग्लोकल फिल्म यूके लिमिटेड् इत्येतयोः साझेदारी आसीत् तेषां सहकारिपरियोजनायाः उद्देश्यं भारतस्य यूके च जीवन्तं कला, संस्कृतिः, हस्तकरघा च प्रकाशयितुं वर्तते। इयं आगामिनी चलच्चित्रपरियोजना, सांस्कृतिककूटनीतिस्य कलात्मकविनिमयस्य च साधनरूपेण सिनेमायाः उपयोगं कर्तुं तेषां प्रयत्नस्य महत्त्वपूर्णं पदानि प्रतिनिधियति।

कान्स्-नगरे प्रदर्शनम् : सांस्कृतिककूटनीतिस्य एकः वसीयतः

कान्स्-चलच्चित्रमहोत्सवः समृद्ध-इतिहासेन वैश्विक-प्रभावेन च मिश्र-पाण्डयोः कृते स्वकार्यस्य प्रदर्शनार्थं सम्यक् पृष्ठभूमिं प्रदत्तवान् । २०२४ तमस्य वर्षस्य मे-मासस्य १४ तः २५ पर्यन्तं आयोजिते अस्मिन् महोत्सवे विश्वस्य विविधाः चलच्चित्रसमूहाः प्रदर्शिताः, येषु भारतीयचलच्चित्रनिर्मातृणां महत्त्वपूर्णं योगदानम् अपि आसीत् मिश्रा-पाण्डयोः सहभागितायां संस्कृतिषु सेतुरूपं विविधतां च आचरन्तं सार्थकं चलच्चित्रं प्रवर्धयितुं तेषां समर्पणं प्रकाशितम्।

तेषां चलच्चित्रं, यत् सहनिर्माणं भवति, यत् उभयराष्ट्रानां सांस्कृतिककथां प्रकाशयति, कान्स्-नगरे सुस्वागतं जातम्, येन तेषां सांस्कृतिकराजदूतत्वेन प्रतिष्ठा अधिका अभवत् एषा परियोजना प्रभावशालिनः, पार-सांस्कृतिक-संवाद-निर्माणार्थं सिनेमा-शक्तेः उपयोगाय तेषां निरन्तर-प्रतिबद्धतायाः उदाहरणं ददाति ।

चलचित्रउद्योगे प्रभावः

कान्स्-नगरे मिश्रस्य पाण्डायाः च उपस्थित्या न केवलं भारतीयसांस्कृतिकप्रतिनिधित्वं प्रवर्धितम् अपितु अन्तर्राष्ट्रीयसमझस्य पोषणार्थं चलच्चित्रस्य भूमिकायाः ​​उपरि अपि बलं दत्तम् तेषां सहकार्यं चलच्चित्रक्षेत्रे समावेशीतायाः सांस्कृतिकवैविध्यस्य च प्रति व्यापकप्रवृत्तिः प्रतिबिम्बयति, येन भविष्यस्य सहनिर्माणस्य साझेदारीयाश्च पूर्वानुमानं स्थापितं भवति

अधिकविवरणार्थम्

जितेन्द्र मिश्रस्य पार्थपाण्डस्य च कार्यस्य विषये अधिकं ज्ञातुं वा सांस्कृतिकसहकार्यस्य अवसरान् अन्वेष्टुं वा तेषां सह सामाजिकमाध्यममञ्चेषु सम्पर्कं कुर्वन्तु: Facebook, लिंकेडिन तथा इंस्टाग्राम।