२० सीमेण्टनिर्मातृणां क्राइसिल रेटिङ्ग्स् विश्लेषणस्य अनुसारं, यत् उद्योगस्य स्थापितायाः सीमेण्ट्-पिष्टीकरणक्षमतायाः ८० प्रतिशताधिकं भागं (३१ मार्चपर्यन्तं) भवति, प्रक्षेपितः व्ययः विगतत्रयवित्तवर्षेषु कैपेक्सस्य १.८ गुणा भविष्यति, तथापि ऋणजोखिमः निर्मातृणां प्रोफाइल स्थिरं भविष्यति।

एतत् तेषां निरन्तरस्य न्यून-कैपेक्स-तीव्रतायाः, दृढ-तुल्य-पत्राणां च कारणं भवति यत्र वित्तीय-उत्तोलनं सशक्त-लाभस्य पृष्ठे 1x तः न्यूनं भवति इति प्रतिवेदने उक्तम्।

क्राइसिल रेटिंग्स् इत्यस्य वरिष्ठनिदेशकः उपमुख्यरेटिंग्-अधिकारी च मनीषगुप्तः अवदत्

आगामिषु त्रयेषु वित्तवर्षेषु कैपेक्सस्य उदयः मुख्यतया एतस्याः वर्धमानस्य माङ्गल्याः पूर्तिं करिष्यति तथा च सीमेण्टनिर्मातृणां राष्ट्रिय-उपस्थिति-सुधारार्थं आकांक्षाणां पूर्तिं करिष्यति |.

“अस्मिन् काले क्रीडकैः कुलम् १३ कोटिटन (MT) सीमेण्ट-पिष्टनक्षमता (विद्यमानक्षमतायाः चतुर्थांशः) योजितुं शक्यते” इति गुप्तः अवदत्

अङ्गारः, सीमेण्ट्, इस्पातः, विद्युत् इत्यादीनां क्षेत्राणां समावेशः येषु अष्टसु मूलउद्योगेषु पूर्ववर्षस्य समानमासस्य तुलने अस्मिन् वर्षे जूनमासे ४ प्रतिशतं वृद्धिः अभवत् इति सर्वकारस्य सूचना अस्ति।

प्रतिवेदने उल्लेखितम् अस्ति यत् विगतत्रयवित्तवर्षेषु सीमेण्टमागधायां स्वस्थः १० प्रतिशतं वार्षिकवृद्धिः क्षमतावर्धनस्य वृद्धिं अतिक्रान्तवती, येन वित्तवर्षे २०२४ तमे वर्षे उपयोगस्तरः ७० प्रतिशतं दशकीय उच्चतमं यावत् धकेलति तथा च निर्मातृभ्यः कैपेक्सपैडलं दबातुम् प्रेरितम्।

क्राइसिल रेटिंग्स् इत्यस्य निदेशकः अंकित केडिया इत्यस्य मते न्यून कैपेक्स तीव्रता निर्मातृणां तुलनपत्राणि सुदृढां धारयिष्यति तथा च स्थिरं ऋणप्रोफाइलं सुनिश्चितं करिष्यति।

२०२७ पर्यन्तं त्रयः वित्तवर्षेषु प्रक्षेपितस्य कैपेक्सस्य ८० प्रतिशताधिकं परिचालननगदप्रवाहद्वारा वित्तपोषणं कर्तुं शक्यते, यस्य परिणामेण अतिरिक्तऋणस्य न्यूनतमा आवश्यकता भवति

“अपि च, ४०,००० कोटिरूप्यकाणां विद्यमानाः नगद-तरल-निवेशाः कार्यान्वयन-सम्बद्ध-विलम्बस्य सन्दर्भे कुशनं प्रदास्यन्ति” इति केडिया अवदत् ।