एआईसीएफ अध्यक्षः नितिन नारङ्गः अपि अवदत् यत् गुकेशस्य हाले सफलतां स्वीकृत्य महासङ्घः सुन्दरं आर्थिकपुरस्कारं दास्यति।

गुकेशः सोमवासरे कनाडादेशस्य टोरोन्टोनगरे FID Candidates प्रतियोगितायां विजयं प्राप्तुं कनिष्ठतमः खिलाडी भूत्वा इतिहासं रचितवान्, अन्येभ्यः कतिपयेभ्यः खिलाडिभ्यः अर्धाङ्कं पुरतः १४ राउण्ड्षु नव अंकं प्राप्तवान्, विश्वशतरंजस्य उपाधिं प्राप्तुं च आव्हानरूपेण योग्यतां प्राप्तवान्,

"वयं स्थितिं मूल्याङ्कयामः। द्वे द्वे दिने विषये अधिकं स्पष्टता भविष्यति। एकदा वयं अवगच्छामः यत् आयोजनस्य आतिथ्यं कर्तुं किं आवश्यकं तदा w निर्णयं करिष्यति" इति नारङ्गः IANS इत्यस्मै अवदत्।

तस्य मते worl title event इत्यस्य आतिथ्यं कर्तुं प्रायोजकानाम्, सर्वकारीयसमर्थनस्य च आवश्यकता वर्तते।

नारङ्गः यद्यपि तस्य पुष्टिं कर्तुं न अस्वीकृतवान् तथापि भारतं प्रतिष्ठितस्य आयोजनस्य सफलतया बोलीं करोति चेत् उपाधिक्रीडायाः प्रायोजकत्वेन कश्चन निगमसमूहः ध्वनितवान् इति ज्ञायते।

अस्मिन् समये विश्व-उपाधि-प्रतियोगितायां शतरंजस्य जन्मस्थाने अथवा 'चतुरङ्गम्' इत्यत्र bac आगमनस्य अधिका सम्भावनाः सन्ति यदि शतरंज-स्वामीनां मतैः गच्छति।

"मम विश्वासः अस्ति यत् गुकेशः डिङ्ग लिरेन् विरुद्धं किञ्चित् प्रियः भविष्यति। worl विजेता अतीव उत्तमः खिलाडी अस्ति। तथापि सः अतीव सक्रियः न अभवत् तथा च हाय रूपं चरमस्थाने नास्ति," पूर्वमहिलाविश्वविजेता (1996-99), भारतीयस्य विश्वविजेता भवितुं सम्भावनायाः विषये पृष्टे ग्राण्डमास्टे सुसान पोल्गर इत्यनेन IANS इत्यस्मै उक्तम्।

गुकेशः यत् प्राप्तवान् तत् "भारतीयशतरंजस्य निर्देशं परिवर्तयिष्यति" इति अपि नारङ्गः अवदत् ।

विश्वशतरंजविजेता, शतरंज-ओलम्पियाड् अपि सफलतया सम्पादयितुं भारतस्य अनुभवः अस्ति । तत्कालीनस्य चॅम्पियो इण्डिया-क्लबस्य जीएम वी.आनन्दस्य, चैलेन्जर-मैग्नस-कार्लसेन्-इत्यस्य च मध्ये विश्व-उपाधि-क्रीडा चेन्नै-नगरे अभवत् । ए तस्मिन् समये आनन्दः कार्ल्सेन् इत्यनेन सह उपाधिं हारितवान् ।

२०२२ तमे वर्षे भारतेन चेन्नैनगरे ४४ तमे शतरंज-ओलम्पियाड् सफलतया आतिथ्यं कृतम् यस्मिन् १८६ देशेभ्यः प्रायः १७३७ क्रीडकाः भागं गृहीतवन्तः ।

रोचकं तत् अस्ति यत् चेन्नै शतरंज-ओलम्पियाड् - एकः दल-कार्यक्रमः - "गुकेश-ओलम्पियाड्" इति अपि वर्णितः भवितुम् अर्हति यतः सः सप्त-क्रीडासु क्रमशः विजयं प्राप्तवान्, एकप्रकारस्य ओलम्पियाड्-अभिलेखः

गुकेशः शीर्षफलके क्रीडन् व्यक्तिगतस्वर्णपदकं अपि प्राप्तवान् तस्य चायः – इण्डिया-१ इत्यनेन ओलम्पियाड् कांस्यपदकं च प्राप्तम् ।

अन्तर्राष्ट्रीयशतरंजसङ्घः अथवा FIDE अस्मिन् वर्षे कदाचित् विश्वशतरंजविजेतृत्वं कर्तुं योजनां करोति। तथापि तिथयः, आयोजनस्थलं च अद्यापि ख निर्णीतम् अस्ति।

FIDE इत्यस्य अनुसारं विश्वचैम्पियनशिप-क्रीडायां १४ क्रीडाः सन्ति तथा च यः प्लेयः ७.५ अंकं वा अधिकं वा प्राप्नोति सः मेलनं जित्वा, अपि च अधिकानि क्रीडाः न क्रीड्यन्ते यदि १४ क्रीडानां अनन्तरं स्कोरः समानः भवति तर्हि विजेता टाईब्रेक् इत्यत्र निर्णयः भवति

यद्यपि ओपन-महिला-क्रीडायाः अभ्यर्थी-प्रतियोगिता प्रथमवारं th एकत्र आयोजिता आसीत्, तथापि एतत् न ज्ञायते यत् FIDE-इत्येतत् द्वयोः उपाधि-मेलनं युगपत् कर्तुम् इच्छति वा |.

एआईसीएफ-प्रमुखः यत्र गुकेशस्य अभ्यर्थीनां सफलतायाः कृते आर्थिकपुरस्कारस्य राशिं पुष्टयितुं अनागतवान्, तथापि एआईसीएफ-अन्तिमसचिवः अजीतकुमारवर्मा जनवरीमासे आईएएनएस-सञ्चारमाध्यमेन अवदत् यत् अभ्यर्थीनां २०२४-प्रतियोगितासु विजयं प्राप्तवन्तः भारतीयाः खिलाडयः ५० लक्षरूप्यकाणां परिमाणं यावत् समर्थिताः भविष्यन्ति सामान्यनिकायस्य अनुमोदनस्य अधीनं विश्वस्य उपाधिस्य सज्जतायै १ कोटिरूप्यकाणि यावत्” इति ।

एआइसीएफ-संस्थायाः भारतस्य पञ्चानां क्रीडकानां कृते २ कोटिरूप्यकाणां आर्थिकसहायता प्रदत्ता आसीत् – त्रयः मुक्तवर्गे, द्वौ महिलावर्गे च – ये हाले अभ्यर्थीप्रतियोगितायां प्रतिस्पर्धां कृतवन्तः केवलं गुकेशः th Candidates मध्ये सफलः अभवत्, किं AICF तस्मै Rs.1 कोटिरूप्यकाणि प्रदास्यति वा तस्मात् अपि अधिकं प्रश्नः अस्ति यस्य उत्तरं दातव्यम् अस्ति।

(वेंकटाचारी जगन्नाथन् [email protected] पर सम्पर्क कर सकते हैं)