जापानस्य समुद्रीयस्वरक्षाबलस्य (JMSDF) योकोसुकासेनापतिः, वाइस एड्मिरल् इटो हिरोशी, जापानदेशे भारतीयराजदूतः सिबी जार्जः च अस्य जहाजस्य हार्दिकं स्वागतं कृतवन्तः

अभ्यासे जेएमएसडीएफ-सङ्घस्य प्रतिनिधित्वं मार्गदर्शित-क्षेपणास्त्र-विध्वंसकं जे.एस. उभयनौसेनायाः अभिन्नहेलिकॉप्टराणि अपि भागं गृह्णन्ति।

भारतीयनौसेना उक्तवती यत् अस्मिन् अभ्यासे बन्दरगाह-समुद्र-चरणयोः समावेशः अस्ति । बन्दरगाहचरणं व्यावसायिकं, क्रीडा, सामाजिकपरस्परक्रियाः च समाविष्टाः भविष्यन्ति, तदनन्तरं नौसेनाद्वयं संयुक्तरूपेण समुद्रे स्वस्य युद्धयुद्धकौशलं परिष्कृत्य पृष्ठीय, उपपृष्ठीय, वायुक्षेत्रेषु जटिलबहुविषयसञ्चालनद्वारा स्वस्य अन्तरक्रियाशीलतां वर्धयिष्यति।

वर्षेषु व्याप्तेः जटिलतायाश्च वर्धमानः जिमेक्स २४ परस्परं उत्तमप्रथानां शिक्षणस्य अवसरं प्रदाति तथा च भारतीयनौसेनायाः जेएमएसडीएफस्य च मध्ये परस्परसहकार्यं पोषयितुं भारत-प्रशांतक्षेत्रे समुद्रीयसुरक्षायाः प्रति स्वस्य साझीकृतप्रतिबद्धतां पुनः पुष्टयितुं च परिचालनात्मकपरस्परक्रियाणां सुविधां करोति .

रक्षामन्त्रालयस्य अनुसारं २०१२ तमे वर्षे अस्य अभ्यासस्य आरम्भात् अष्टमः संस्करणः अस्ति ।