नवीदिल्ली, भारते भारतात् निर्यातितमसालेषु EtO (ethylene oxide), कार्सिनोजेनिक रसायनं, दूषणं निवारयितुं अनेकाः पदानि स्वीकृतानि इति बुधवासरे एकः वरिष्ठः सर्वकारीयः अधिकारी अवदत्।

भारतीयब्राण्ड् एमडीएच तथा एवरेस्ट् इत्येतयोः कतिपयेषु मसालानां EtO अवशेषाणां i उपस्थित्या सिङ्गापुर-हाङ्गकाङ्ग-देशयोः द्वयोः भारत-मसाल-ब्राण्ड्-योः उत्पादानाम् पुनः आह्वानस्य प्रतिवेदनानां अनन्तरं एते कदमः गृहीताः

वाणिज्यमन्त्री अपरसचिवः अमरदीपसिंहभाटिया अत्र पत्रकारैः सह उक्तवान् यत्, “मसालमण्डलेन एतेषु क्षेत्रेषु भारतस्य मसालानिर्यातस्य सुरक्षां गुणवत्तां च सुनिश्चित्य पदानि स्वीकृतानि।

एतेषु tw देशेषु गन्तव्यं तादृशानां मालवाहनानां परीक्षणं बोर्डेन अनिवार्यं कृतम् अस्ति।

एकया प्रौद्योगिकी-वैज्ञानिकसमित्या मूलकारणविश्लेषणं प्रसंस्करणसुविधानां निरीक्षणं कृतम्, मान्यताप्रयोगशालासु परीक्षणार्थं नमूनानि च एकत्रितानि सन्ति।

"समित्याः अनुशंसानाम् प्रतिक्रियारूपेण २०२४ तमस्य वर्षस्य मे-मासस्य ७ दिनाङ्कात् आरभ्य सिङ्गापुर-हाङ्गकाङ्ग-देशं प्रति सर्वेषां मसालानां प्रेषणानां कृते EtO-अवशेषाणां अनिवार्यं नमूनाकरणं, testin च कार्यान्वितम् अस्ति" इति सः अवदत्, Et-उपचारस्य मार्गदर्शिकाः अपि सर्वेभ्यः निर्यातकेभ्यः पुनः पुनः उक्ताः इति च अवदत् .

सः अपि अवदत् यत् भारतेन EtO-उपयोगाय u सीमां निर्धारयितुं CODEX-समित्या सह अपि कार्यं कृतम् यतः भिन्न-भिन्न-देशेषु भिन्न-भिन्न-सीमाः सन्ति |.

अपि च, EtO परीक्षणस्य कोऽपि मानकः नास्ति । तदर्थं भारतेन प्रस्तावः कृतः।

मसालानां पाकजडीबुटीनां च विश्वव्यापीमानकानां विकासाय विस्ताराय च, मानकविकासप्रक्रियायां अन्यैः अन्तर्राष्ट्रीयसङ्गठनैः सह परामर्शं कर्तुं च, CCSCH (मसालानां पाकजडीबुटीनां च कोडेक्ससमितिः) २०१ तमे वर्षे १०० तः अधिकानां देशानाम् समर्थनेन गठितः

खाद्यपदार्थेषु नमूनानां विफलतायाः किञ्चित् प्रमाणं भवति यत् भवति तथा च भारतस्य नमूनाविफलता १ प्रतिशतात् न्यूना भवति।

मसालामण्डलं निर्यातकानां कृते व्यापकमार्गदर्शिकाभिः सह बहिः आगतः अस्ति t भारतात् निर्यातितेषु उत्पादेषु एथिलीन-आक्साइड्-प्रदूषणं निवारयितुं ami गुणवत्ताचिन्तानां एतेषु मालेषु कतिपयैः देशैः ध्वजाङ्किता भवति।

२०२३-२४ तमे वर्षे भारतस्य मसालानिर्यातस्य कुलम् ४.२५ अब्ज डॉलरं जातम्, यत् वैश्विकमसालनिर्यातस्य १ प्रतिशतं भागं भवति ।

भारतात् निर्यातितानां प्रमुखमसालानां मध्ये मरिचचूर्णं भवति स्म, यत् निर्यातेन १.३ अरब अमेरिकीडॉलरेण th सूचीयां शीर्षस्थाने आसीत्, तदनन्तरं जीरा ५५० मिलियन अमेरिकीडॉलर् हल्दी २२० मिलियन डॉलर, इलायची १३ कोटि अमेरिकी डॉलर, मिश्रितमसालाः ११० मिलियन अमेरिकी डॉलर, मसालातैलानि च सन्ति तथा ओलिओरेसिन् १ अरब अमेरिकीडॉलर् मूल्ये ।

अन्ये उल्लेखनीयाः निर्याताः असफोएटिडा, केसरः, सौंफः, जायफलः, गदा, लवङ्गः, एकः दालचीनी च आसीत् ।