वर्तमानानाम् नूतनानां च खिलाडिनां घरेलुसुवर्णस्य उत्पादनं २०३० तमवर्षपर्यन्तं १०० टनपर्यन्तं विस्तारितं भविष्यति, येन विदेशीयविनिमयभण्डारे महत्त्वपूर्णं वृद्धिः भविष्यति, व्यापारसन्तुलनं सुदृढं भविष्यति, सकलराष्ट्रीयउत्पादस्य च योगदानं भविष्यति इति उद्योगसंस्था पीएचडीसीसीआई (पीएचडी वाणिज्य-उद्योगसङ्घः) अवदत्।

पीएचडीसीसीआई-संस्थायाः अध्यक्षः संजीव अग्रवालः अवदत् यत्, “भारतीयस्वर्णप्रसंस्करणं विनिर्माणं च उद्योगः पर्याप्तवृद्ध्यर्थं परिवर्तनाय च सज्जः अस्ति, व्यापकं आर्थिकलाभानां प्रतिज्ञां करोति, यत् २०४७ तमवर्षपर्यन्तं विक्षितभारतस्य उच्चवृद्धिमार्गे भारतीय अर्थव्यवस्थायाः समर्थनं करोति।

भारतस्य सुवर्णप्रक्रियाकरणविनिर्माणउद्योगे पर्याप्तनिवेशः भविष्यति, २०२३ तमे वर्षे १,००० कोटिरूप्यकात् २०३० तमे वर्षे १५,००० कोटिरूप्यकाणि यावत् वर्धितः इति सः अजोडत्।

अस्य कारणेन रोजगारसृजनस्य अर्थव्यवस्थायां सकारात्मकः तरङ्गप्रभावः भविष्यति, आजीविकासु सुधारः भविष्यति, आर्थिकवृद्धेः सद्चक्रं च निर्मास्यति।

भारते सुवर्णस्य आन्तरिकमागधा महती अस्ति, या विश्वस्य कुलसुवर्णमागधस्य १७ प्रतिशतं भवति, आयातेन च बहुधा पूर्यते ।

अग्रवालः अवदत् यत्, “२०३० तमवर्षपर्यन्तं वर्तमानस्तरस्य १६ टनतः १०० टनपर्यन्तं घरेलुसुवर्णस्य उत्पादनस्य विस्तारं कृत्वा शुद्धआयातस्य महती न्यूनता भविष्यति।

आयातितस्य समाप्तस्य सुवर्णस्य मूल्यं आयातितस्य कच्चे सुवर्णस्य मूल्यस्य समायोजनेन सम्भवतः विदेशीयविनिमयभण्डारस्य १.२ अरब डॉलरस्य रक्षणं भविष्यति तथा च व्यापारसन्तुलनस्य सुधारः भविष्यति इति उद्योगकक्षस्य सूचना अस्ति।

कुलसुवर्णस्य आपूर्तिः वर्तमानस्तरस्य ८५७ टनतः २०३० तमे वर्षे १,००० टनपर्यन्तं वर्धते इति अपेक्षा अस्ति, यत् २.४ प्रतिशतं (सरासरी) वार्षिकवृद्धिदरेण चालितम् अस्ति

अग्रवालः अवदत् यत्, “घरेलुसुवर्णे एषः चोदना आर्थिकस्वावलम्बनं वर्धयिष्यति, सकलराष्ट्रीयउत्पादस्य योगदानं च करिष्यति, यत्र सकलराष्ट्रीयउत्पादे सुवर्णस्य उत्पादनस्य भागः वर्तमानकाले ०.०४ प्रतिशतात् २०३० तमे वर्षे ०.१ प्रतिशतं यावत् वर्धते

सुवर्णे भुक्तं जीएसटी २०३० तमवर्षपर्यन्तं ३०० कोटिरूप्यकाणां मध्ये २,२५० कोटिरूप्यकाणां यावत् वर्धते इति अपेक्षा अस्ति, यदा तु २०२३ तमे वर्षे २८५ कोटिरूप्यकाणां कृते सर्वकारेण त्यक्तशुल्कं २०३० तमे वर्षे १,८२० कोटिरूप्यकाणां यावत् वर्धमानं भविष्यति इति अपेक्षा अस्ति, यत् घरेलुस्य विस्तारितपरिमाणं प्रतिबिम्बयति सुवर्ण उद्योगः इति उद्योगकक्षेण उक्तम्।