चेन्नै (तमिलनाडु) [भारत], भारतस्य महिलादलस्य मुख्यप्रशिक्षकः अमोल मुजुमदारः दक्षिण आफ्रिकादेशस्य बल्लेबाजानां कृते पूर्णं श्रेयः दत्तवान् यत् ते एमए चिदम्बरम-क्रीडाङ्गणे अभिलेख-भङ्ग-एकवारं टेस्ट्-क्रीडायां भारतस्य विशाल-कुलस्य विरुद्धं उत्तमं युद्धं कृतवन्तः।

एषः एकः क्रीडा आसीत् यस्मिन् प्रथमदिने अभिलेखाः पतिताः, भारतेन प्रथमदिने महिलाक्रिकेट्-क्रीडायां ५२५/४ इति स्कोरं बोर्ड्-मध्ये स्थापयित्वा सर्वाधिकं कुलम् अङ्कितम्

उद्घाटनदिने महिलानां टेस्ट्-क्रिकेट्-क्रीडायां अपि सर्वोच्च-उद्घाटन-साझेदारी अभवत्, यत्र शफाली वर्मा-स्मृति-मान्धना-योः प्रथमविकेट्-कृते २९२-रन-साझेदारी अभवत्

तस्य उत्तरे दक्षिण आफ्रिका २६६ रनस्य मध्ये बण्डल् आउट् अभवत् ।किन्तु प्रोटिया-जनाः इतिहासस्य पुनर्लेखनस्य प्रयासं कुर्वन्तः प्रबलं युद्धं कृतवन्तः । परन्तु भारतेन अनुवर्तनं आरोपितस्य अनन्तरं ते अल्पं कुलम् ३७ स्थापयितुं समर्थाः अभवन् ।

"यदि ते अनुवर्तनानन्तरं अग्रे गच्छन्ति चेदपि, अस्माकं किञ्चित् अवसरः भवेत् तत् अनुसरणं कर्तुं। पूर्णं श्रेयः एसए-बल्लेबाजानां कृते, ये स्वयमेव यथार्थतया सम्यक् प्रयोजितवन्तः। ते उत्तमं शो स्थापितवन्तः। एकं दिवसं यावत् अर्धं, अस्माकं सम्यक् परीक्षणं कृतम्" इति मुजुमदारः क्रीडायाः अनन्तरं अवदत्।

भारतेन आगन्तुकानां उपरि अनुसरणं आरोपितस्य अनन्तरं दक्षिण आफ्रिकादेशस्य कप्तानः लौरा वोल्वार्ड्ट्, सुने लुस् च बल्लेबाजीतः भव्यप्रदर्शनेन मेजबानानाम् कृते स्वधनस्य कृते एकं धावनं दत्तवन्तौ।

ते बल्लेन सह स्वकला प्रदर्शनार्थं स्थापयन्तः भारतस्य गेन्दबाजान् कठिनतया डुलन्ति स्म। एक्शनस्य स्थूलतायां स्थापयितुं १९० रनस्य स्टैण्ड् सिवन्ति स्म ।

यदा साझेदारी खतरनाका दृश्यते स्म तदा भारतीयकप्तानः हरमनप्रीतकौरः भारं स्वीकृत्य लुस् इत्यस्य रक्षां भङ्ग्य १०९ रनस्य कृते क्रीजस्य समयं समाप्तं कृत्वा तेषां स्थापनं भङ्गं कृतवती

क्रीज-स्थले स्वस्य सम्पूर्णे समये प्रायः निर्दोषा आसीत् वोल्वार्ड्ट्-इत्यनेन राजेश्वरी-गयकवाड्-इत्यनेन स्टम्प्-पुरतः पिन-करणात् पूर्वं ३१४-प्रसवेषु १२२ रनस्य स्कोरः कृतः

"तृतीयदिने द्वितीयः सत्रः, वयं तान् अनुवर्तनं कृतवन्तः, वयं किमपि विकेटं गृहीतुं न शक्तवन्तौ। लुउस् लौरा च यथार्थतया उत्तमं क्रीडितवन्तौ। तेभ्यः श्रेयः। अस्माकं बालिकानां अपि टोप्याः। ते मध्ये तत् बहिः स्थापितवन्तः , कठिनं युद्धं कृतवान्, प्रत्येकं विकेटं च प्रत्येकं एकस्य क्रीडकस्य श्रेयः अपि च आरक्षकाणां कृते अपि अर्जितवान्" इति सः अजोडत् ।

भारतं २००६ तमवर्षपर्यन्तं प्रसृते टेस्ट्-स्वरूपे अपराजित-क्रमं निरन्तरं कृतवान् ।गतमासस्य डिसेम्बर-मासे ते इङ्ग्लैण्ड्-आस्ट्रेलिया-देशयोः गृहभूमौ पराजित्य अपराजित-अभिलेखः अक्षुण्णः अभवत्

ते उभयपक्षस्य विरुद्धं प्रबलाः आसन्, परन्तु दक्षिण आफ्रिकादेशः तान् द्वे प्रश्ने पृच्छितुं समर्थः अभवत् येन तेषां अपराजितधावनस्य तर्जनं जातम् । मुजुमदारस्य कृते एषः विलक्षणः टेस्ट्-क्रीडा आसीत् यस्मिन् उभयोः दलयोः वास्तविकचरित्रस्य परीक्षणं जातम् ।

"टेस्ट्-क्रीडा-क्रिकेट्-विषये वदन् वयं इङ्ग्लैण्ड्-विरुद्धं क्रीडितवन्तः, ऐतिहासिकः टेस्ट्-क्रीडा च आसीत् । इङ्ग्लैण्ड्-विरुद्धं अभिलेख-भङ्ग-टेस्ट्-क्रीडा । वयं आस्ट्रेलिया-विरुद्धं क्रीडितवन्तः, वानखेडे-नगरे तत् जित्वा। अयं च दक्षिण-आफ्रिका-विरुद्धम्। अहं करिष्यामि कथयन्ति यत् एषः उभयोः दलयोः कृते चरित्रस्य वास्तविकपरीक्षा आसीत् तथा च सर्वेषां क्रीडकानां कृते अपि विलक्षणः टेस्ट्-क्रीडा आसीत्" इति मुजुमदारः समाप्तवान्।

दक्षिण आफ्रिका द्वितीयपारीयां ३७३ रनस्य स्कोरं कृत्वा भारतेन ९.२ ओवरेषु ३७ रनस्य लक्ष्यं अनुसृत्य १० विकेटैः व्यापकं विजयं प्राप्तम्।