भारतीयस्य वरिष्ठमहिलापदकक्रीडादलस्य यंगोन (म्यानमार) बहु उन्नतप्रदर्शनेन आगतं, यजमानं म्यान्मारं १-१ इति बराबरीम् अकुर्वन् शुक्रवासरे अत्र द्वितीयस्य अन्तिमस्य च मैत्रीक्रीडायाः हारस्य तारं भङ्गं कृतवान्।

मंगलवासरे उद्घाटनक्रीडायां १-२ पराजयं प्राप्य प्रथमार्धे वर्षा-प्रहारेन किक-ऑफ्-क्रीडायां वर्चस्वं प्राप्तवन्तः ब्लू-टाइग्रेस्-क्लबः ठोस-म्यांमार-रक्षायाः, भीज-दण्ड-क्षेत्रस्य च नियन्त्रणे स्थापितः

भारतस्य प्यारी क्सक्सा अन्ततः ४८ तमे मिनिट् मध्ये गतिरोधं भङ्गं कृतवती, यावन्तः क्रीडासु स्वस्य गोलं कृतवती । परन्तु गृहदलस्य सर्वकालिकः सर्वोच्चस्कोररः विन् थेइङ्गी तुन् इत्यनेन द्वयोः निमेषयोः अनन्तरं समीकरणस्य गोलः कृतः । तदनन्तरं द्वयोः पक्षयोः अनेकाः अवसराः निर्मिताः परन्तु द्वयोः अपि विजयस्य लक्ष्यं न प्राप्तम् ।

भारतस्य मुख्यप्रशिक्षिका चाओबादेवी उद्घाटनमैत्रीक्रीडायां हारितपक्षे एकं परिवर्तनं कृतवती, सन्धियारङ्गनाथनस्य स्थाने करिश्माशिर्वोइकरं कृतवान्। १९ वर्षीयः मौसुमी मुर्मू द्वितीयपर्यन्तं वरिष्ठभारतस्य पदार्पणार्थं आगता ।

भारतं आरम्भादेव तरङ्गैः आक्रमणं कृत्वा प्रारम्भिकेषु कतिपयेषु निमेषेषु अग्रतां प्राप्तुं समीपम् आगतः । मेजबानस्य पृष्ठरेखायाः उपरि सौम्या गुगुलोथस्य सुव्यवस्थितरूपेण प्रहारितः कन्दुकः म्यान्मारस्य गोलकीपरः म्यो म्या म्या न्येन् इत्यनेन संगृहीतः, ततः पूर्वं प्रसारितः अञ्जु तामाङ्गः सम्बद्धः भवितुम् अर्हति स्म

निमेषेभ्यः अनन्तरं अञ्जु इत्यस्य कोणः संगीता बास्फोरे इत्यस्याः पादयोः अवतरत् परन्तु मध्यक्षेत्रस्य खिलाडी गोलमुखात् केवलं षड् गजदूरे कन्दुकं पोखरात् बहिः आनेतुं असमर्थः अभवत्

सप्तमे मिनिट् मध्ये Xaxa इत्यस्याः अवसरः प्रथमार्धे सम्भवतः भारतस्य सर्वोत्तमः आसीत् यतः सा गोलस्य उपरि स्वच्छतया गता परन्तु गोलकीपरेन विफलतां प्राप्तवती।

भारतेन प्रथमक्रीडायाः अपेक्षया अधिकेन अभिप्रायेन आक्रमणं कृतम् फलतः प्रथमे ४५ निमेषेषु कन्दुकः निरन्तरं म्यान्मार-अर्धे एव स्थितवान् ।

यथा यथा वर्षा शमति स्म तथा तथा क्रीडा अधिकं मुक्तप्रवाहिता अभवत् । अर्धघण्टायाः निशाने भारतं सभ्यः अवसरं त्यक्तवान्, करिश्मा शिर्वोइकरः पेटीतः बहिः विस्तृतं गोलं कृतवान् ।

अन्ततः ४८ तमे मिनिट् मध्ये प्यारी भारतं अग्रतां दत्तवान् । ओडिशा-एफसी-क्लबस्य स्ट्राइकरः पन्थोई-तः दीर्घकालीन-निष्कासनस्य अन्ते प्राप्तवान्, ततः पूर्वं लिन्-ला-ऊ-इत्यस्य अतीते कुश्तीं कृत्वा म्यान्मार-रक्षकस्य अतीते एकं शॉट्-निपीडितवान्

परन्तु आनन्दः अल्पायुषः एव अभवत् यतः म्यान्मारदेशः द्वयोः निमेषयोः न्यूनेन समये स्वस्य स्ट्राइकरः विन् थेइन्गी तुन् इत्यस्य माध्यमेन समीकरणं कृतवान्, यः यून् वाडी ह्लाङ्ग् इत्यनेन दक्षिणतः आमन्त्रणात्मकस्य क्रॉस् इत्यस्य अनन्तरं प्रथमवारं शॉट् इत्यनेन दूरस्तम्भात् गोलं कृतवान्

उभयपक्षः विजयलक्ष्यस्य अन्वेषणे व्यस्तः आसीत्, कतिपयेषु अवसरेषु समीपं गतवान् च ।

६१ तमे मिनिट् मध्ये म्यान्मारदेशे द्वितीयं गोलं कर्तुं उत्तमः अवसरः प्राप्तः परन्तु लोइटोङ्गबम् आशालाता देवी इत्यनेन विफलः अभवत् । यून् वाडी ह्लाङ्ग् विन् थेइन्गी तुन् इत्यस्य कटबैकस्य अन्ते गत्वा गोलस्य उपरि शक्तिशालीं शॉट् प्रहारितवान्, यत् भारतीयकप्तानेन गोलरेखायाः शिरः कृत्वा दूरं कृतम्