आयकरदिने स्वसम्बोधने सः अपि अवदत् यत् आयकरविभागस्य प्रौद्योगिक्याः उपयोगे ध्यानं करदातृसेवासुधारार्थं वैश्विकप्रथानां तुलनीयम् अस्ति।

करविभागः यस्मिन् द्रुतगत्या कार्यं कुर्वन् आसीत् तत् प्रकाशयन् सः अवदत् यत् मूल्याङ्कनवर्षस्य २०२४-२५ तमस्य वर्षस्य ७.२८ कोटिभ्यः अधिकेभ्यः आयकरविवरणेभ्यः यत् ३१ जुलै २०२४ पर्यन्तं दाखिलम् अभवत्, तेषु ४.९८ कोटिभ्यः अधिकानि आईटीआर-पत्राणि (आयकर-रिटर्न्) सन्ति पूर्वमेव संसाधिताः, करदातृभ्यः प्रेषिताः च सूचनाः।

अस्मिन् १५ दिवसाभ्यः न्यूनेन समये ३.९२ कोटिः आईटीआर-प्रक्रियाः कृताः इति सः टिप्पणीं कृतवान् ।

सः अवदत् यत् आयकरविभागः कर-आधारं दुगुणं कर्तुं सफलः अभवत् तथा च मुख-रहित-व्यवस्था, ई-सत्यापनं, निर्बाध-ई-दाखिलीकरणं च प्रवर्तनेन करदातृणां कृते अनुपालनं सुलभं जातम्।

केन्द्रीयप्रत्यक्षकरमण्डलस्य (सीबीडीटी) अध्यक्षः रवि अग्रवालः स्वस्य उद्घाटनभाषणे अवलोकितवान् यत् वर्षेषु विभागस्य ध्यानं करदातृसेवानां वर्धनं, अनुपालनं सुलभं कर्तुं प्रौद्योगिक्याः लाभं च लभते। अग्रवालः गतवित्तवर्षे केषाञ्चन उपलब्धीनां अवलोकनं कृतवान्, यत्र शुद्धसङ्ग्रहेषु १७.७ प्रतिशतं वृद्धिः, पूर्ववर्षस्य (३१ जुलै २०२४ पर्यन्तं) दाखिलानां आईटीआर-सङ्ख्यायां ७.५ प्रतिशतं वृद्धिः च अस्ति

अग्रवालः अपि उल्लेखितवान् यत् ७२ प्रतिशतं रिटर्न् नवीनकरव्यवस्थायाः अन्तर्गतं दाखिलम् अभवत्, येन तस्य व्यापकस्वीकृतिः रेखांकिता - प्रथमवारं ५८.५७ लक्षं रिटर्न् इति दाखिलाः करमूलस्य विस्तारस्य न्याय्यसूचकाः आसन्।

सः अग्रिममूल्यनिर्धारणसमझौतानां क्षेत्रे उपलब्धीनां विषये अपि प्रकाशितवान् यत्र विगतवित्तवर्षे १२५ एपीए-सङ्ख्यायाः अभिलेखसङ्ख्यायां हस्ताक्षरं कृतम् अस्ति तथा च उल्लेखं कृतवान् यत् १० तमे आयकरविदेशीय-एककं अबूधाबी, यूएई-नगरे परिचालनं कृतम् अस्ति यत् विभागस्य स्वस्य विस्तारार्थं प्रतिबद्धतां प्रदर्शयति वैश्विकपरिधिः।

सीबीडीटी अध्यक्षेन सीपीसी-टीडीएस, आईटीबीए, टैक्सनेट् परियोजनानां नूतनसंस्करणानाम् अनुमोदनस्य उद्धरणं दत्त्वा प्रौद्योगिक्याः उन्नयनं प्रति विभागस्य ध्यानं रेखांकितम्, तथैव आयकर-अधिनियमस्य, १९६१ इत्यस्य समीक्षायाः महत्त्वं रेखांकितम्।