नवीदिल्ली [भारत], भारतस्य खुदरा-परिदृश्ये फैशन-परिधान-क्षेत्रं अग्रणीरूपेण उद्भूतम् अस्ति, यत्र २०२४ तमस्य वर्षस्य प्रथमत्रिमासे (जनवरी-मार्च) रियल एस्टेट-पट्टेदारी-क्रियाकलापस्य प्रभावशाली ४० प्रतिशतं भागः अस्ति

जेएलएल-रिपोर्ट्-अनुसारं अस्य उदयस्य नेतृत्वं मध्य-खण्ड-ब्राण्ड्-भिः कृतम्, येषु ४० प्रतिशतं महत्त्वपूर्णं भागं गृहीतम्, तस्य निकटतया मूल्य-खण्ड-ब्राण्ड्-समूहाः ३८ प्रतिशतं भागं गृहीतवन्तः एतेन भारतस्य फैशन-खुदरा-विपण्ये दृढ-वृद्धि-क्षमता बोध्यते ।

प्रतिवेदने अग्रे उक्तं यत् संगठितखुदराबाजारे सकारात्मकदृष्टिकोणं कोविड-१९-उत्तरं दृश्यते, अस्मिन् क्षेत्रे नगरकेन्द्रेषु उदयमाननगरेषु च नूतनमूलसंरचनात्मकविकासस्य प्रारम्भे उछालः दृष्टः। २०२४ तमे वर्षे प्रथमत्रिमासे (जनवरी-मार्च) ११ लक्षं वर्गफीट् खुदरास्थानानि पट्टे दत्तानि ।

मुख्यतया मध्यमाकारस्य ब्राण्ड्-द्वारा अस्य उदयस्य नेतृत्वं कृतम्, येषु ४० प्रतिशतं महत्त्वपूर्णं भागं गृहीतम्, तस्य निकटतया मूल्यखण्डस्य ब्राण्ड्-समूहः ३८ प्रतिशतं भागं गृहीतवान्

फैशन एण्ड एपरेल इत्यस्य अनन्तरं खाद्य-पेयक्षेत्रे अपि महती वृद्धिः अभवत्, यत्र पट्टेदारी-क्रियाकलापानाम् २१ प्रतिशतं योगदानम् अभवत् ।

अनुभवात्मकभोजनब्राण्ड्-संस्थाः एफ एण्ड बी-विभागस्य प्रभावशालिनः ३८ प्रतिशतं भागं गृहीतवन्तः इति प्रतिवेदने उक्तम् ।

प्रतिवेदने अपि उक्तं यत्, चालूवर्षस्य प्रथमत्रिमासे, पट्टेदारीक्रियाकलापयोः घरेलुब्राण्ड्-भागः ७६ प्रतिशतं आसीत् । परन्तु एतेषु अधिकांशः भण्डारः बहु-ब्राण्ड्-ब्राण्ड्-आउटलेट् (MBO) अस्ति ये वैश्विक-सौन्दर्य-प्रसाधन-ब्राण्ड्-इत्यस्य भारतीय-विपण्ये प्रवेशस्य अपि सुविधां कुर्वन्ति |.

तदतिरिक्तं सप्त विदेशीयब्राण्ड्-संस्थाः अपि भारते प्रथमानि आउटलेट्-स्थापनं कृतवन्तः, यत्र मुम्बई-दिल्ली-एनसीआर-नगरं च शीर्ष-विकल्परूपेण दृश्यते स्म । एतेषां ब्राण्ड्-समूहानां बहुभागः सौन्दर्य-प्रसाधन-क्षेत्रस्य आसीत्, यत् अन्तिमेषु वर्षेषु अप्रतिम-दरेन वर्धितम् अस्ति ।

"भारते संगठितखुदराबाजारे विगतकेषु वर्षेषु नूतनविकासानां उदयः अभवत्, येन नगरकेन्द्रेषु उदयमाननगरेषु च प्रक्षेपणस्य वेगः वर्धितः। एतेन विक्रेतारः नूतनतरसूक्ष्मविपण्येषु स्वपदचिह्नस्य विस्तारं कर्तुं प्रेरिताः, तान् आनयन् उपभोक्तृणां समीपे" इति भारतस्य कार्यालयपट्टेदारी-खुदरासेवाप्रमुखः, वरिष्ठप्रबन्धनिदेशकः (कर्नाटकः केरलः) जेएलएलः च राहुल अरोरा अवदत्।

प्रतिवेदने अपि उक्तं यत् शीर्षगुणवत्तायुक्तेषु खुदराकेन्द्रेषु रिक्तस्थानस्य स्तरः न्यूनः भवति। "उच्चगुणवत्तायुक्तेषु खुदराकेन्द्रेषु रिक्तस्थानस्य स्तरः न्यूनः एव तिष्ठति, ६ प्रतिशतस्य परितः भ्रमति। तथापि औसतखुदराविकासेषु प्रायः २० प्रतिशतस्य अधिकानि रिक्तस्थानानि भवन्ति। अधुना अप्रदर्शनशीलानाम्, दुर्बलप्रबन्धितानां च खुदराविकासानां पुनः सजीवीकरणस्य प्रयासाः प्रचलन्ति, सह केचन विकसितबाजारमागधानां पूर्तये पुनर्प्रयोजनं वा परिवर्तनं वा क्रियन्ते" इति जेएलएल-संस्थायाः मुख्य-अर्थशास्त्रज्ञः, भारतस्य शोध-आरईआईएस-प्रमुखः च डॉ. समन्तकदासः अवदत्

उच्चपदप्रहारयुक्ताः प्रमुखाः खुदरास्थानानि सम्पूर्णे राष्ट्रे दृढमागधां निरन्तरं कुर्वन्ति, यतः अन्तर्राष्ट्रीयविक्रेतारः प्रमुखाः राष्ट्रियब्राण्ड् च द्वौ अपि उत्तम-श्रेणी-खुदरा-विकासानां कृते प्रबलं भूखं प्रदर्शयन्ति, यथा प्रतिवेदने उल्लिखितम् अस्ति