२०२४ तमस्य वर्षस्य मार्चमासस्य समाप्तवित्तवर्षे भारतस्य रूसस्य च व्यापारः ६५.७ अब्ज डॉलरः अभवत्, यत् पूर्ववर्षस्य अपेक्षया ३३ प्रतिशतं अधिकम् अस्ति ।

मीडिया-सम्भाषणे क्वात्रा इत्यनेन उक्तं यत् द्विपक्षीय-समागमानाम् एकः महत्त्वपूर्णः घटकः अस्ति यत् भारत-रूसयोः साझेदारी कथं आर्थिकक्षेत्रस्य सम्पूर्णपरिधिषु ‘मेक इन इण्डिया’ इत्यादीनां निर्माणसाझेदारीणां कृते अपि कथं फिलिप् दातुं शक्नोति।

सः अवदत् यत्, "पीएम मोदी द्वयोः देशयोः व्यापारस्य टोप्याः विस्तारस्य आवश्यकतां स्वीकृतवान्, अस्मिन् विषये च कृषिक्षेत्रे औद्योगिकक्षेत्रे च भारतीयवस्तूनाम् अधिकाधिकं विपण्यप्रवेशस्य विषये उक्तवान्।

रूस-नेतृत्वेन यूरेशियन-आर्थिक-सङ्घस्य (EEU) सह मुक्तव्यापार-सम्झौते (FTA) अग्रे गन्तुं आवश्यकतायाः विषये अपि तौ नेतारौ उक्तवन्तौ

अस्माकं द्वयोः देशयोः मध्ये एकं चक्रं चर्चा अभवत्, आगामिषु मासेषु एतत् शीघ्रं भविष्यति इति अपेक्षा अस्ति इति क्वात्रा अवदत्।

पक्षद्वयेन मुख्यतया आर्थिकक्षेत्रे नव दस्तावेजेषु हस्ताक्षरं कृतम् अस्ति । द्वौ नेतारौ नूतनप्रस्तावितगलियारे -व्लादिवोस्टोक् पूर्वसमुद्रीगलियारस्य विषये अपि उक्तवन्तौ। तेषां आर्थिकक्षेत्रे महत्त्वपूर्णक्षेत्रेषु अपि ध्यानं दत्तम्, विशेषतः रूसदेशात् भारतं प्रति उर्वरकस्य आपूर्तिः यत् भारते सस्यस्य उत्पादनेन, कृषकाणां उपजेन च प्रत्यक्षतया सम्बद्धा अस्ति

परमाणुऊर्जाक्षेत्रे आर्थिकपरमाणुशक्तिपरियोजनासु निरन्तरसहकार्यस्य विषये द्वयोः नेतारयोः मध्ये चर्चा अभवत् । ततः पूर्वं पीएम मोदी इत्यस्मै रूसस्य सर्वोच्चः नागरिकपुरस्कारः सेण्ट् एण्ड्रयू द एपोस्टल् द फर्स्ट-कॉल्ड् इति आर्डर् इति पुरस्कारः प्रदत्तः ।