नवीदिल्ली, दिल्ली भाजपाप्रमुखः वीरेन्द्रसचदेवः गुरुवासरे अवदत् यत् लोकसभानिर्वाचनपरिणामाः दर्शयन्ति यत् राष्ट्रियराजधानीयाः जनाः आगामिवर्षे भवितस्य विधानसभानिर्वाचनस्य विकल्पं अन्विषन्ति।

२०१४ तमे वर्षे २०१९ तमस्य वर्षस्य च सामान्यनिर्वाचनेषु दिल्लीनगरे सप्तसु आसनानि जित्वा भारतीयजनतापक्षः मंगलवासरे नगरे तृतीयवारं क्रमशः स्वीपं सम्पन्नवान्।

सचदेवः पत्रकारसम्मेलने अवदत् यत् अस्माकं विरोधिनः वदन्ति स्म यत् मतदानविभाजनेन लोकसभानिर्वाचने भाजपायाः विजयस्य मार्गः प्रशस्तः अभवत् किन्तु अस्मिन् समये आपः काङ्ग्रेसपक्षः च गठबन्धनस्य अभावे अपि पराजिताः अभवन्।

लोकसभानिर्वाचनपरिणामेषु अपि ज्ञातं यत् दिल्लीनगरस्य जनाः आम आदमीपक्षस्य भ्रष्टाचारं अङ्गीकृत्य २०२५ तमे वर्षे विधानसभानिर्वाचने विकल्पं अन्विषन्ति इति दिल्लीभाजपााध्यक्षः अवदत्।

सः विकल्पः भारतीयजनतापक्षः इति उक्तवान्, केन्द्रे दिल्लीनगरे च द्विगुणइञ्जिनसर्वकारेण राष्ट्रियराजधानी विश्वस्तरीयं नगरं भविष्यति इति च अवदत्।

२०२४ तमे वर्षे लोकसभानिर्वाचने दिल्लीनगरस्य सप्तसंसदीयक्षेत्रेषु प्रसारितेषु ७० विधानसभाखण्डेषु ५२ विधानसभाखण्डेषु आप-काङ्ग्रेसगठबन्धनस्य उम्मीदवारानाम् उपरि भाजपा नेतृत्वं कृतवती इति सचदेवः दावान् अकरोत्।

सः अवदत् यत् १९९८ तमे वर्षात् दिल्लीनगरे भाजपा सत्तातः बहिः अस्ति तथा च नगरे एतादृशानां जनानां विशालः वर्गः अस्ति येषां भाजपा-नेतृत्वेन सर्वकारस्य अनुभवः न कृतः।

दिल्लीनगरस्य जनाः १५ वर्षाणि यावत् काङ्ग्रेसपक्षाय ततः विगतदशवर्षेषु आपपक्षाय अवसरं दत्तवन्तः परन्तु अधुना ते विकल्पं अन्विषन्ति इति भाजपानेता अवदत्।

सः अवदत् यत् भाजपा राष्ट्रियराजधानीयाः जनानां कृते उत्तमसुविधाः प्रदास्यति, नगरं अपि उत्तमं करिष्यति।

सद्यः समाप्ते लोकसभानिर्वाचने भाजपायाः कृते सर्वाधिकं सुखदः अनुभवः अभवत् यत् दिल्लीनगरे विभिन्नसंसदीयक्षेत्रेषु अनुसूचितजातीयप्रत्याशिनां कृते आरक्षितेषु १२ विधानसभाक्षेत्रेषु नवसु मतदानक्षेत्रेषु दलेन अधिकं मतं प्राप्तम् इति सः अवदत्।

दिल्ली-मुख्यमन्त्री अरविन्द केजरीवालस्य नेतृत्वे आपा-पक्षस्य २०१५ तमे वर्षे २०२० तमे वर्षे च दिल्ली-विधानसभा-निर्वाचनेषु बृहत्-विजयं कृत्वा भाजपा-पक्षस्य क्रमशः केवलं त्रीणि अष्ट-सीटानि एव सीमिताः अभवन्

दिल्लीनगरे ७० विधानसभाखण्डाः सन्ति, येषु १३ अनुसूचितजाति-आरक्षिताः, सप्त लोकसभाक्षेत्राणि च सन्ति । प्रत्येकं संसदीयखण्डे १० विधानसभासीनानि सन्ति ।