जयपुर (राजस्थान) [भारत], भाजपा विधायक बालमुकुन्द आचार्यः गुरुवासरे जयपुपुलिस आयुक्तेन सह मिलितवान् यतः सः दावान् कृतवान् यत् सः विगतपञ्चमासात् सामाजिकमाध्यमेषु मृत्युधमकीं प्राप्नोति। ए.एन.आइ इत्यनेन सह भाषमाणः बालमुकुन्द आचार्यः अवदत् यत्, "गतपञ्चमासात् सामाजिकमाध्यमेषु मम असंख्यधमकीः प्राप्यन्ते, कदाचित् एकं चौराहं शूटिंग् कृत्वा कदाचित् मम केशान् अङ्गुलीन् च कटयितुं। अहं न बिभेमि, अवगतः अस्मि, अतः एव अहं have complained to the Police Commissioner He added, "मम किमपि भयं नास्ति यतः कानूनव्यवस्थायाः अनुसरणं क्रियते तथा च th पुलिसाधिकारिणः पूर्णतया सक्रियाः सन्ति। अतश्च तादृशं भयं नास्ति। देशस्य एकः जागरूकः नागरिकः इति नाम्ना एतादृशं व्यवहारं मानसिकतां च धारयन्तः जनानां विरुद्धं शिकायतुं मम दायित्वम् अस्ति। भाजपाविधायकः अवदत् यत् सः पत्रं प्रस्तौति, तत् च पुलिसायुक्ताय वक्तव्यं दत्तवान्। "मया पूर्वटिप्पण्याः अपि प्रदत्ताः" इति आचार्यः अवदत् बालमुकुन्द आचार्यः अपि अवदत्, "यदि कोऽपि मम कार्येण कष्टं प्राप्नोति वा मम कारणात् किमपि कष्टं प्राप्नोति तर्हि ते अग्रे आगत्य मां वक्तव्याः। किमर्थं ते एतादृशानि हास्यास्पदं वस्तूनि लिखन्ति . सामाजिकमाध्यमेषु प्रकाशितवान्
परन्तु विधायकः स्वयमेव तस्य विडियो पोस्ट् कृत्वा मृत्युधमकीः प्राप्तुं आरब्धवान् सः ३० मे दिनाङ्के जयपुरपुलिस आयुक्तं मिलित्वा अस्मिन् प्रकरणे अभियुक्तानां विरुद्धं सख्त एक्टिओ इत्यस्य आग्रहं कृतवान्। अभियुक्तस्य तत्कालं गृहीतुं आग्रहं कुर्वन् आचार्यः अवदत् यत्, "भित्तिषु चतुर्षु पञ्चसु वा स्थानेषु एतादृशाः नाराः लिखिताः आसन्। अधुना पुलिसैः तटस्य समीपे स्थापितानां कॅमेराणां माध्यमेन अन्वेषणं करिष्यति, अस्य पृष्ठतः अभियुक्तानां परिचयं च करिष्यति।