महाविकासाघाडी (एमवीए) वृत्तेषु वन्यराजनैतिकतटकानां, फडफडानां च प्रतिक्रियां दत्त्वा ठाकरे 'जब जब फूल खिले' (१९६५) इति चलच्चित्रस्य एकं लोकप्रियं बालिवुड् गीतं उद्धृतवान्, तथा च अवदत् यत् - "... 'ना, न करते प्यार तुम्ही se kar baithe'...भाजपायाः सह एतादृशं किमपि न भविष्यति... भवन्तः निश्चिन्ताः भवितुम् अर्हन्ति।"

'लिफ्ट-समागमः' किमर्थम् इति विषये राजनैतिकशङ्कायाः ​​विषये, तस्य परितः अनेके भाजपानेतृभिः सह बन्दधातुपेटिकायां किं घटितम् इति विषये ठाकरे विनोदेन प्रतिशूटं कृतवान् यत् "भित्तिषु कर्णाः सन्ति इति कथ्यते... अतः अतः परं यत्किमपि गुप्तं वार्तालापं केवलं अन्तः एव भवितव्यम् उत्थापयति!"

भाजपामन्त्री चन्द्रकान्तपाटिलस्य विषये - यः विधायिकाभवने एसएस (यूबीटी) कार्यालये आश्चर्यजनकसमागमाय 'ड्रॉप्' कृतवान् : "... श्वः आरभ्य अहं चक्षुषः क्रीडयिष्यामि।

संसदीयकार्याणि उच्चशिक्षामन्त्री पाटिलः ठाकरे इत्यस्मै दुग्धचॉकलेटस्य विशालं पुटं प्रदत्तवान्, विपक्षस्य (परिषदः) नेता अम्बदास दानवेः 'पेडा' (दुग्ध-मधुरमांसम्) इत्यस्य पेटीम् आघातं कृत्वा आगन्तुकं प्रति अर्पितवान्, " इदं लोकसभानिर्वाचने अस्माकं विजयाय" इति बहु हास्यस्य बोनहोमीयाश्च मध्ये।

पश्चात् ठाकरे पाटिलस्य उपरि पोटशॉट् गृहीतवान् यत् बालिकानां निःशुल्क उच्चशिक्षा इव भाजपामन्त्री (पाटिल्) अपि 'निःशुल्कचॉकलेट'-वितरणं त्यक्तुम् अर्हति यतः राज्यस्य जनाः महायुति-सर्वकारेण क्लान्ताः सन्ति।

प्रचलति विधायिकायाः ​​उपविष्टस्य "महायुतिसर्वकारस्य विदाईसत्रम्" इति वर्णयन् ठाकरे मुख्यमन्त्री एकनाथशिण्डे इत्यस्य विषये बन्दुकस्य प्रशिक्षणं दत्तवान् तथा च कथं 'अवैधशासनेन प्रतिज्ञातं यत् राज्ये अधिकं कृषकाणां आत्महत्या न भविष्यति इति स्मरणं च कृतवान्।

"कृषकाणां आत्महत्याः न समाप्ताः, परन्तु सीएम ५-तारकशैल्याः कृषिः अभ्यासं करोति... किं देशे अन्यः कोऽपि कृषकः अस्ति यः स्वभूमिं कर्षयितुं हेलिकॉप्टरेण उड्डीय गच्छति?" शिण्डे इत्यत्र पोट्शॉट् इत्यत्र ठाकरे अपृच्छत्।

पूर्व-सीएम इत्यनेन (अक्टोबर्) विधानसभानिर्वाचनात् पूर्वं राज्ये कृषकाणां कृते पूर्णऋणमाफीयाः विपक्षस्य एमवीए-सङ्घस्य आग्रहाः पुनः उक्ताः, तदतिरिक्तं मानसूनस्य अन्नस्य, जलस्य च प्रावधानस्य अतिरिक्तं, अन्नस्य, जलस्य च व्यवस्थापनस्य अतिरिक्तं मानसून-क्रीडायाः अनावृष्टि-सदृशस्य स्थितिः निवारयितुं पदानि स्वीकृतानि , टिलरेभ्यः चारान् च ।