मुम्बई, शिवसेना (यूबीटी) प्रमुख उद्धव ठाकरे दावान् कृतवान् यत् यदि मोदीसर्वकारः न पराजितः भवति तर्हि देशस्य "कृष्णदिनानि" भविष्यति।



प्रचलति लोकसभानिर्वाचनस्य विषये वदन् ठाकरे इत्यनेन स्वपक्षस्य मुखपत्रं 'सामना' इति साक्षात्कारे यत् तस्य रविवासरस्य संस्करणे प्रकाशितम्, सः अवदत् यत् भारतस्य जनाः स्वनेतृणां भविष्यस्य निर्णयं करिष्यन्ति।



"देशस्य भविष्यं शान्तिपूर्णं भविष्यति लोकतन्त्रं च समृद्धं भविष्यति यदि th वर्तमानसर्वकारः पराजितः भवति...अन्यथा देशः कृष्णदिनानि द्रक्ष्यति। अच्चे दी (सुदिनानि) कदापि न आगतानि, परन्तु कृष्णदिनानि भविष्यन्ति..." इति सः दावान् अकरोत्।



महाराष्ट्रस्य पूर्वमुख्यमन्त्री अपि आरोपितवान् यत् th भ्रष्टानां रक्षणं "मोदी-गारण्टी" अस्ति।



अन्ये सर्वे राजनैतिकदलाः देशश्च भ्रष्टजनानाम् शुद्धिः क्रियते यतः भाजपा तेषां प्रवेशेन तेषां रक्षणस्य आश्वासनं दत्तवती इति शिवसेना-नेता दावान् अकरोत्।



"भाजपा सर्वान् भ्रष्टान् जनान् वैक्यूम क्लीनर इव प्रवेशयति यत् अल धूलं गन्दगीं च चूषयति। काङ्ग्रेसः, शिवसेना च सम्पूर्णः देशः च भ्रष्टजनानाम् मुक्तः अभवत्" इति सः अवदत्।



निर्वाचनप्रचारकाले प्रधानमन्त्रिणः नरेन्द्रमोदीमहोदयस्य भाषणानां विषये पृष्टः ठाकरे अवदत् यत्, "सः (पीएम) स्वभाषणेषु पाकिस्तानं धारयति, यदा तु विपरीतः भारतस्य विषये वदति।



पूर्वसीएम इत्यनेन भाजपायाः उपरि अपि आरोपः कृतः यत् सः इलेक्टिओ प्रवचने "लॉर्ड रामम् आनयति" यतोहि सत्ताधारी दलस्य विकासस्य दृष्ट्या किमपि प्रक्षेपणं कर्तुं नास्ति।