मुम्बई, इक्विटी बेन्चमार्क सूचकाङ्काः मंगलवासरे प्रारम्भिकव्यापारे पुनः उत्थापिताः यतः ब्लू-चिप् स्टॉक्स् क्रयणं विदेशीयनिधिप्रवाहं च।

३० शेयर्स् युक्तः बीएसई सेन्सेक्सः प्रारम्भिकव्यापारे २०५.९९ अंकैः ८०,१६६.३७ अंकं प्राप्तवान् । एनएसई निफ्टी ५३ अंकैः वर्धमानः २४,३७३.५५ इति क्रमेण अभवत् ।

सेन्सेक्स-पैक् मध्ये मारुति सुजुकी इण्डिया, महिन्द्रा एण्ड् महिन्द्रा, टाइटन्, अदानी पोर्ट्स्, टाटा मोटर्स्, लार्सेन् एण्ड् टौब्रो, एचडीएफसी बैंक्, स्टेट् बैंक् आफ् इण्डिया च सर्वाधिकं लाभं प्राप्तवन्तः ।

हिन्दुस्तान यूनिलीवर, टेक् महिन्द्रा, एक्सिसबैङ्क, इन्फोसिस् इत्यादीनि पश्चात्तापेषु आसन् ।

एशियायाः विपण्येषु सियोल्-टोक्यो-देशयोः अधिकव्यापारः आसीत्, शाङ्घाई-हाङ्गकाङ्ग-देशयोः मूल्यं न्यूनं भवति स्म ।

अमेरिकीविपणयः सोमवासरे अधिकतया अधिकतया समाप्ताः।

"विपण्यं बलं प्रदर्शयति, उच्चमूल्याङ्कनानां अभावेऽपि तीक्ष्णसुधारस्य लक्षणं न दृश्यते।"

"बाजारे एकः स्वस्थः प्रवृत्तिः अस्ति यत् मौलिकरूपेण सशक्ताः लार्जकैप्स् क्रयणं पश्यन्ति। आरआईएल, आईटीसी इत्यादिषु लार्जकैप्स् इत्यत्र वर्धमानः संचयः वितरण-आधारितः च क्रयणं अस्याः स्वस्थप्रवृत्तेः प्रतिबिम्बम् अस्ति," इति जियोजित् ​​वित्तीयसेवानां मुख्यनिवेशरणनीतिज्ञः वी के विजयकुमारः अवदत् .

विदेशीयसंस्थागतनिवेशकाः सोमवासरे ६०.९८ कोटिरूप्यकाणां इक्विटी क्रीतवन्तः इति विनिमयदत्तांशैः उक्तम्।

वैश्विकतैलस्य मानदण्डः ब्रेण्ट् कच्चा तेलः ०.२८ प्रतिशतं न्यूनः भूत्वा ८५.५१ अमेरिकीडॉलर् प्रति बैरल् अभवत् ।

सोमवासरे बीएसई-मापदण्डः ३६.२२ अंकाः अथवा ०.०५ प्रतिशतं न्यूनः भूत्वा ७९,९६०.३८ बिन्दुषु स्थगितवान् । एनएसई निफ्टी ३.३० अंकं अथवा ०.०१ प्रतिशतं न्यूनीकृत्य २४,३२०.५५ अंकं प्राप्तवान् ।