"ब्रोनी इत्यस्य [मसौदे] छतः विस्तृतः अस्ति, सः वास्तवतः उत्तमः सम्भावना अस्ति यस्य विकासाय बहु स्थानं वर्तते। केवलं एकं दलं गृह्णाति। मम चिन्ता नास्ति यत् तत् दलं कुत्र अस्ति, किं तत् प्रथमक्रमाङ्कः अस्ति वा ५८ भवितुम् अर्हति वा
[किन्तु] अहं योजनायाः, विकासस्य चिन्तां करोमि। दलस्य रणनीतिः, अवसराः, आर्थिकप्रतिबद्धता च। अतः अहं द्विपक्षीयं सौदान् न करोमि। प्रत्येकं दलं तत् अवगच्छति" इति ब्रोन्नी जेम्स् इत्यस्य एजेण्टः रिच् पौल् ईएसपीएन् इत्यस्मै अवदत् ।

द्विपक्षीयः अनुबन्धः सामान्यतया द्वितीय-राउण्ड्-अनड्राफ्ट्-संभावनाभ्यः प्रस्तावितः भवति, एतत् एनबीए-रोस्टर्-मध्ये खिलाडयः चतुर्दिनानि यावत् सीमितं करोति, अतः खिलाडयः जी-लीग्, निम्नविभागे, ऋतुस्य अवशिष्टं समयं व्यतीतुं प्रवृत्तः भवति प्रत्येकं एनबीए-दलस्य १५ नियमित-रोस्टर-स्थानानां अतिरिक्तं त्रयः द्विपक्षीय-अनुबन्धाः सन्ति ।

अद्यतन-समाचाराः सूचयन्ति यत् ब्रॉन्नी फीनिक्स-सन्स्, एल.ए.

लेब्रान् इत्यनेन पूर्वमेव उक्तं यत् सः स्वपुत्रेण सह क्रीडितुं प्रीतिमान् भविष्यति तथा च 'द किङ्ग्स्' इत्यस्य अनुबन्धस्य अवधिः समाप्तः भवति चेत् सः २०२४-२५ तमस्य वर्षस्य कृते ५१.४ मिलियन डॉलरस्य खिलाडी विकल्पं अङ्गीकृत्य मुक्त एजेन्सी इत्यत्र प्रवेशं कर्तुं शक्नोति। शक्नोति। यः कोऽपि दलः अवतरति ब्रॉन्नी अपि सर्वकालिकस्य महान् खिलाडयः एकं योजयितुं शक्नोति।