बेङ्गलूरु, रियल्टी फर्म ब्रिगेड् इन्टरप्राइजेस् बेङ्गलूरुनगरे नवप्रक्षेपितस्य आवासीयगोपुरस्य ४०० कोटिरूप्यकाधिकं राजस्वस्य अपेक्षां कुर्वती अस्ति।

कम्पनी किआडीबी एरोस्पेस् पार्क् इत्यस्मिन् स्थिते ५० एकर् क्षेत्रे विद्यमाने ब्रिगेड् एल डोराडो इत्यत्र आवासीयगोपुरं 'कोबाल्ट्' इति प्रारम्भं कृतवती अस्ति ।

गुरुवासरे ब्रिगेड् इत्यनेन नियामकदाखिले उक्तं यत्, "९४८ एकशय्यागृहाणि समाविष्टानि कम्पनी सम्भाव्यराजस्वमूल्यं ४०० कोटिरूप्यकाणां अधिकं इति निर्धारितवती अस्ति।

अस्य नगरस्य समग्रः आकारः प्रायः ६१ लक्षं (६१ लक्षं) वर्गफीट् अस्ति यत्र आवासीय, शॉपिंग, कल्याण, मनोरञ्जनसुविधाः च सन्ति ।

"अधुना अतीते उत्तरबेङ्गलूरुनगरे दुकानं स्थापयितुं चयनं कृतवन्तः बहुराष्ट्रीयकम्पनीनां संख्यायां वृद्धिः अभवत्, येन कुशलप्रतिभायाः माङ्गलिका सृजति। एतेन उच्चगुणवत्तायुक्तस्य, स्थायित्वस्य वास्तविकस्य वृद्धिः, माङ्गलिका च ईंधनं प्राप्तवती estate in the region" इति ब्रिगेड् इन्टरप्राइजेस् इत्यस्य कार्यकारीनिदेशकः अमर मैसूरः अवदत्।

अस्मिन् प्रदेशे सम्भाव्यगृहक्रेतारः मुख्यतया सहस्राब्दीयजनाः सन्ति, ये केवलं गृहाणि न अन्विषन्ति, अपितु तेषां उपलब्धीनां प्रतिबिम्बं कृत्वा तेषां आकांक्षायाः अनुरूपं निवासस्थानं अन्विषन्ति इति सः अजोडत्

१९८६ तमे वर्षे स्थापितः ब्रिगेड् ग्रुप् भारतस्य प्रमुखेषु सम्पत्तिविकासकेषु अन्यतमः अस्ति ।

कम्पनी बेङ्गलूरु, चेन्नै, हैदराबाद, मैसूरु, कोच्चि, गिफ्ट सिटी-गुजरात, तिरुवनन्तपुरम्, मङ्गलूरु, चिक्कमगलूरु इत्यादिषु परियोजनानि विकसितवती अस्ति । आवासीय-कार्यालय-खुदरा-होटेल-परियोजनानां विकासे अस्ति ।