चेन्नै, आवासवित्तकम्पनी एप्टस् वैल्यू इत्यस्य बोर्डेन 2,250 कोटिरूप्यकाणां यावत् गैर-परिवर्तनीय-डिबेन्टर्-निर्गमनस्य अनुमोदनं कृतम् इति चेन्नै-आधारित-कम्पनी शनिवासरे अवदत्।

एप्टस् वैल्यू हाउसिंग फाइनेन्स इण्डिया लिमिटेड् इत्यनेन २०२४ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्के समाप्तवर्षस्य करपश्चात् लाभे २२ प्रतिशतं वृद्धिः अभवत्, यत् ६१२ कोटिरूप्यकाणि अभवत्, यदा तु गतवर्षस्य समानावधिषु ५०३ कोटिरूप्यकाणि पञ्जीकृतानि आसन्।

२०२४ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्के समाप्तवित्तवर्षे कृतं वितरणं ३ प्रतिशतं वर्धमानं ३,१२७ कोटिरूप्यकाणि अभवत्, यदा तु गतवर्षस्य समानकालस्य २३९५ कोटिरूप्यकाणि अभवत्

शनिवासरे बीएसई-दाखिले कम्पनी अवदत् यत्, "बोर्डेन निजीस्थापनद्वारा, एकस्मिन् वा अधिकेषु किशेषु वा श्रृङ्खले (अनुमोदनस्य अधीनम्) 2,250 कोटिरूप्यकाणां यावत् समुच्चयस्य गैर-परिवर्तनीय-डिबेंचरस्य (NCDs) निर्गमनस्य अनुमोदनं विचारितम् अस्ति of shareholders) इति समये समये" इति।

एप्टस् वैल्यू हाउसिंग फाइनेन्स इण्डिया लिमिटेड् इत्यस्य सम्प्रति २६२ शाखानां जालम् अस्ति यस्य तमिलनाडु, पुडुचेरी, आन्ध्रप्रदेशकर्नाटक, ओडिशा, महाराष्ट्रे च १.३३ लक्षाधिकाः सक्रियलेखाः सन्ति