बुखारेस्ट् (रोमानिया), ग्राण्डमास्टर आर प्राग्नानन्धा विजयस्य अवसरान् अपव्यययित्वा स्वस्य क्रीडां तीक्ष्णं कर्तुं पश्यति यदा सः सुपरबेट् क्लासिकशतरंजप्रतियोगितायाः षष्ठे दौरस्य रोमानियादेशस्य अन्तिमस्थाने स्थितस्य डेक् बोग्डान्-डैनियलस्य विरुद्धं भवति।

यद्यपि प्राग्नानन्धा उत्तमस्थानेषु सर्वोत्तमस्थाने न अभवत् तथापि विश्वचैम्पियनशिपस्य आव्हानकर्ता डी गुकेशः प्रतियोगितायां द्वे द्वे क्रीडायां खतरनाकरूपेण जीवित्वा अपि बहु सम्यक् जीवितः अस्ति, यत् ग्राण्डशतरंजभ्रमणस्य भागः अस्ति।

पञ्च राउण्ड् गता, केवलं चत्वारि अपि आगमिष्यन्ति, द्वौ भारतीयौ त्रीणि-त्रि-अङ्कैः सह, ३.५ अंकैः स्थितस्य अमेरिका-देशस्य टूर्नामेण्ट्-नेतुः फबियानो कारुआना-इत्यस्य आश्चर्यजनक-दूरे सन्ति

फ्रान्सदेशस्य अलिरेजा फिरोजजा, मैक्सिम वाचियर्-लाग्रेव च, रूसी इयान् नेपोम्नियाच्ची, अमेरिकन वेस्ली सो च २.५-२.५ अंकैः चतुर्थस्थानं साझां कुर्वन्ति, येषु डच्-देशस्य अनीश-गिरी-उज्बेक-देशस्य नोदिर्बेक-अब्दुसात्टोरोव्-इत्येतयोः अर्धबिन्दुः अग्रे सन्ति बोग्डान्-डैनियलः १.५ अंकैः तालिकायाः ​​अधः अस्ति ।

गुकेशस्य मैक्सिम वाचियर-लाग्रेवस्य विरुद्धं कृष्णानि खण्डानि भविष्यन्ति तथा च किङ्ग् प्यादा उद्घाटनस्य विरुद्धं विविधानि सेट् अप्स् प्रयतमानस्य भारतीयस्य कृते एषः लम्बः आदेशः न भवितुम् अर्हति।

वाचियर-लाग्रेवः तु जटिलसङ्घर्षस्य आशां करिष्यति परन्तु विकल्पान् उद्घाटयितुं सः बहु साहसिकः नास्ति इति तथ्यं तस्य कार्यं किञ्चित् अधिकं कठिनं करोति।

प्राग्नानन्धा न केवलं प्रियः भविष्यति अपितु दबावे अपि भविष्यति। पूर्वपरिक्रमे भारतीयः वेस्लीविरुद्धं सीधाविजयस्य युक्तिं त्यक्तवान् अतः पूर्वं यदा गुकेशः तस्य विरुद्धं तान्त्रिकदृष्ट्या कठिनं किन्तु सैद्धान्तिकरूपेण हारितः अन्त्यक्रीडां त्यक्तवान्

तस्य पृष्ठपोषणार्थं श्वेतखण्डैः सह कन्दुकः मालवितरणार्थं प्राग्नानन्धायाः न्यायालये भविष्यति।

बोग्डान्-डैनियलः अद्यापि एतावता केवलं त्रीणि सममूल्यानि कृत्वा दुर्लभविजयस्य मृगयाम् अकरोत् तथा च रोमानियादेशीयः जानाति यत् भ्रमणकाले व्याघ्रं पारयितुं सुलभं न भविष्यति।

करुआना इत्यस्याः केचन उत्तमाः क्रीडाः अभवन्, तथैव निरन्तरं कर्तुम् इच्छति च। अग्रिमः दौरः इयान् नेपोम्नियाच्ची इत्यस्य विरुद्धः अस्ति यः प्रतियोगितायां एतावता सर्वाणि क्रीडाः सममूल्यं कृतवान् अस्ति ।

युग्मन राउंड 6: मैक्सिम वाचियर-लाग्रेव (फ्रा, 2.5) बनाम डी गुकेश (इंड, 3); नोदिर्बेक अब्दुसत्तोरोव (उजब, २) बनाम अनीश गिरी (नेड, २); अलिरेजा फिरौजजा (फ्रा, 2.5) बनाम वेस्ली सो (अमेरिका, 2.5) आर प्राग्नानन्धा (इंड, 3) बनाम डेक बोगदान डैनियल (रौ, 1.5); फबियानो कारुआना (अमेरिका, 3.5) बनाम इयान नेपोम्नियाच्ची (एफआईडी, 2.5)।