योग्याकार्टा [इण्डोनेशिया], भारतेन शनिवासरे योग्याकार्टानगरे द्वितीयसमूह-सी-सङ्घर्षे फिलिपिन्स्-देशस्य उपरि ३-२ इति स्कोरेन विजयं प्राप्य प्रचलति बैडमिण्टन-एशिया-जूनियर-मिश्रित-दल-चैम्पियनशिप्-क्रीडायाः क्वार्टर्-फाइनल्-क्रीडायां स्वस्थानं मुद्रितम्।

वियतनाम-नगरं ५-० इति स्कोरेन रिक्तं कृत्वा स्वस्य टूर्नामेण्ट्-उद्घाटन-क्रीडायां द्वे द्वे परिवर्तने स्वस्य पङ्क्ति-परिवर्तनं कृतवान् यत्र बालक-एकल-क्रीडायां प्रणय-शेट्टीगरस्य स्थाने रौनाक-चौहानः, बालिका-युगल-क्रीडायां के वेन्नाला च श्रावणी-वलेकर-इत्यनेन सह संयोजनं कृतवान्

सीनियर नेशनल्स् उपविजेता तनवी शर्मा इत्यनेन फन्टेस्पिना क्रिस्टेल रेइ इत्यस्य उपरि २१-९, २१-१७ इति स्कोरेन विजयेन भारतस्य मार्गस्य आरम्भः कृतः परन्तु चौहानः जमाल रहमत पाण्डी इत्यस्य विरुद्धं उद्घाटनक्रीडायां विजयं प्राप्य गतिं न निर्वाहयितुम् अशक्नोत् तथा च १५-२१, २१-१८, २०६८ इति स्कोरेन पराजितः अभवत् । २१-१२ ।

ततः वेन्नाला श्रावणी च भारतं पुनः अग्रे कृतवन्तौ यतः ते हरनाण्डेस् आन्द्रिया, पेसियस् लिबाटन च ३९ निमेषेषु २३-२१, २१-११ इति स्कोरेन पराजितवन्तौ।

ततः आर्षमोहमदस्य, संकरसरावतस्य च बालकयुगलसंयोजनेन क्रिश्चियनडोरेगा, जॉन् लान्जा च इत्येतयोः उपरि २१-१६, २१-१४ इति स्कोरेन विजयः प्राप्तः।

भार्गवराम अरिगेला, के वेन्नाला च मिश्रितयुगलयुगलं अन्तिमरबरं हारितवन्तौ।

अधुना रविवासरे समूहविजेतारस्य निर्णयार्थं भारतं मेजबानस्य इन्डोनेशियादेशस्य सामना करिष्यति। इन्डोनेशिया अपि स्वस्य समूहक्रीडाद्वये फिलिपिन्स्-देशं ५-०, वियतनाम-देशं च ४-१ इति स्कोरेन पराजयित्वा क्वार्टर्-फाइनल्-पर्यन्तं गतः अस्ति ।

ततः पूर्वं भारतेन शुक्रवासरे इन्डोनेशियादेशस्य योग्याकार्टानगरे समूह-सी-उद्घाटनक्रीडायां वियतनामविरुद्धं ५-० इति स्कोरेन विजयेन बैडमिण्टन-एशिया-जूनियर-मिश्रित-दल-चैम्पियनशिपस्य आरम्भः कृतः।

भार्गवराम अरिगेला, वेन्नाला के च मिश्रितयुगलसंयोजनं एकस्मात् क्रीडायाः अधः आगत्य फाम वैन ट्रुओङ्ग्, बुई बिच् फुओङ्ग् च १७-२१, २१-१९, २१-१७ इति स्कोरेन पराजयित्वा भारतं अग्रे कृतवान्।

ततः प्रणय शेट्टीगरः ट्रान् क्वॉक् खान्हं १०-२१, २१-१८, २१-१७ इति स्कोरेन पराजयित्वा भारतस्य अग्रतां दुगुणं कृतवान् तथा च सीनियर नेशनल्स् अन्तिमपक्षे तनवी शर्मा ततः ट्रान् थि अन्ह इत्यस्य उपरि २१-१३, २१-१८ इति स्कोरेन विजयं प्राप्य मैचस्य समापनम् अकरोत्।