नवीदिल्ली [भारत], कर्नाटकसर्वकारेण उक्तं यत् बेङ्गलूरु-नगरस्य परितः २५,००० एकर्-भूमिं मुद्राकरणस्य प्रस्तावः नास्ति ।

राज्यसर्वकारेण उक्तं यत् नागरिकेषु अनुचितं भारं न स्थापयित्वा संसाधनसञ्चालनस्य अनुकूलनं कर्तुं सर्वकारस्य मौलिकदायित्वम् अस्ति। सर्वकारस्य ध्यानं न्यायपूर्णं आर्थिकवृद्धिं सुनिश्चितं कर्तुं दृढतया वर्तते येन समाजस्य दरिद्रवर्गाः अपि राज्यं यत् तीव्रं आर्थिकवृद्धिं पश्यति तस्य केचन लाभाः सञ्चयन्ति।

अस्मिन् दृष्ट्या बहवः उपायाः प्रस्ताविताः विचार्यन्ते च । अस्माकं राज्ये खनन, नगरक्षेत्रेषु विज्ञापनं, नामकरणाधिकारः इत्यादिक्षेत्रेभ्यः अतिरिक्तं कर-रहितं राजस्वं संग्रहीतुं अधिका सम्भावना वर्तते।

उत्तमकर-अनुपालनम् अपि अन्यत् उपायम् अस्ति यस्य अन्वेषणं क्रियते । केषुचित् अनुशंसेषु अरणनीतिकसम्पत्त्याः मुद्रीकरणस्य सीमितविस्तारः अपि अन्तर्भवति, परन्तु तस्य अर्थः सर्वकारीयभूमिनां निष्कासनं वा एकदमविक्रयणं वा न भवितुमर्हति इति सर्वकारेण विज्ञप्तौ उक्तम्।

सर्वकारीयभूमिविक्रयणं करं च विना संसाधनसङ्ग्रहस्य अनेकाः सृजनात्मकाः बुद्धिमन्तः च उपायाः सन्ति । यथा, व्यवस्थितनगरनियोजनं स्वीकृत्य मार्गाः, नागरिकसुविधाः, मेट्रोरेखाः इत्यादीनां आधारभूतसंरचनानां निर्माणं कृत्वा निजीभूमिमूल्यं अधिकतया उद्घाटयितुं शक्यते

राज्यसर्वकारस्य अन्येषां च सर्वकारीयसंस्थानां निष्क्रियभूमिभागाः, ये अतिक्रमणप्रवणाः सन्ति, तेषां विकासः करणीयः यत् एताः भूमौ विक्रीय राज्याय निरन्तरं राजस्वप्रवाहः उत्पन्नः स्यात्।

सार्वजनिकभूमिषु एकदमविक्रयणस्य स्थाने राज्याय राजस्वं जनयितुं अभिनवमूल्यकब्जवित्तपोषणपद्धतयः प्रयुक्ताः भविष्यन्ति येषु सार्वजनिकसम्पत्त्याः एकदमविक्रयणं न भवति। अन्येषु राज्येषु देशेषु च नियोजितानां विविधानां सफलानां मूल्यग्रहणवित्तपोषणपद्धतीनां सावधानीपूर्वकं अध्ययनं भविष्यति तथा च राज्ये उत्तमपद्धतयः स्वीक्रियन्ते इति वक्तव्ये पठितम्।

ततः परं वैश्विकपरामर्शदातुः ध्यानं निजीनिवेशानां उपयोगं कृत्वा बृहत् औद्योगिकनगरानां नगरीयसुविधानां च तीव्रविकासे वर्तते।

वित्तविभागः सर्वान् उपायान् पश्यति तथा च संसाधनसङ्ग्रहस्य कोऽपि प्रस्तावः एकवारं सम्यक् मांसं कृत्वा सार्वजनिकक्षेत्रे भविष्यति। मेजस्य उपरि ये प्रारम्भिकाः विचाराः सन्ति तेषां आधारेण त्वरितनिष्कर्षेषु कूर्दनस्य कारणं नास्ति इति सर्वकारः अवदत्।