बेङ्गलूरु- रियल्टी फर्म ब्रिगेड् ग्रुप् इत्यनेन गुरुवासरे उक्तं यत् बेङ्गलूरुनगरे आवासपरियोजनायाः विकासाय साझेदारी निर्मितवती यस्य अनुमानतः ७२० कोटिरूप्यकाणां राजस्वं भविष्यति।

एकस्मिन् वक्तव्ये कम्पनी उक्तवती यत् ६.९ एकरेषु विस्तृता आवासीयपरियोजनायाः विकासाय संयुक्तविकाससमझौते (जेडीए) हस्ताक्षरं कृतम्, यस्य कुलविकासक्षमता प्रायः ०.८ मिलियनवर्गफीट् अस्ति, सकलविकासमूल्यं च ७२० कोटिरूप्यकाणि अस्ति। (GDV)।

कम्पनी यस्य भूस्वामिना सह जेडीए-सङ्घटनं प्रविष्टवती तस्य नाम न साझां कृतवती ।

पुरातनमद्रासमार्गस्य प्रमुखे परिसरे एषा भूमिः स्थिता अस्ति ।

ब्रिगेड् ग्रुप् इत्यस्य प्रबन्धनिदेशिका पवित्रशङ्करः अवदत् यत्, “रणनीतिकस्थानेषु अधिकस्थानस्य व्यावहारिकसुविधानां च गृहस्य आवश्यकतायाः कारणात् आवासस्य निरन्तरं माङ्गं वयं पश्यामः।

“एषः नूतनः आवासीयविकासः ग्राहकानाम् आवश्यकतां पूरयन्तः गुणवत्तापूर्णाः गृहाणि प्रदातुं एतस्याः माङ्गल्याः पूर्तये अस्माकं सततं प्रयत्नाः प्रतिबिम्बयति” इति सः अवदत् ।

ब्रिगेड् ग्रुप् इत्यस्य बेङ्गलूरु, चेन्नई, हैदराबाद इत्यादिषु आवासीयक्षेत्रे प्रायः १२.६१ मिलियनवर्गफीट् मूल्यस्य नूतनानां प्रक्षेपणानां पाइपलाइनः अस्ति

१९८६ तमे वर्षे स्थापितं ब्रिगेड् इन्टरप्राइजेस् लिमिटेड् भारतस्य प्रमुखेषु सम्पत्तिविकासकेषु अन्यतमम् अस्ति ।

ब्रिगेड् इत्यनेन बेङ्गलूरु, चेन्नै, हैदराबाद, मैसूरकोच्चि, गिफ्ट सिटी-गुजरात, तिरुवनन्तपुरम्, मङ्गलूरु, चिक्कमगलूरु इत्यादिषु अनेकाः परियोजनाः विकसिताः सन्ति ।

आवासीय-कार्यालय-खुदरा-होटेल-सम्पत्त्याः विकासे अस्ति ।