नवीदिल्ली [भारत], बेङ्गलूरुनगरे आवासीयसम्पत्त्याः मूल्येषु विगत ५ वर्षेषु ५७ प्रतिशतं कूर्दनं जातम् इति ANAROCK इत्यनेन प्रकाशितस्य 'बेङ्गलूरुस्य रियल एस्टेट् - भवतः अवसरस्य द्वारम्' इति प्रतिवेदने उक्तम्।

बेङ्गलूरुनगरे आवासविक्रयः २०२४ तमस्य वर्षस्य प्रथमार्धे नूतनानां प्रक्षेपणानां अपेक्षया अधिकः अस्ति यत्र प्रायः ३४,१०० यूनिट् विक्रीताः - एच्१ २०२३ इत्यस्य अपेक्षया ११ प्रतिशतं अधिकम् ।

नगरे २०२० तः कार्यालयस्थानस्य माङ्गल्याः उदयः दृष्टः यः हालवर्षेषु सर्वकालिकं उच्चतमं स्तरं प्राप्तवान्, यत् तस्य निरन्तर आकर्षणं समृद्धव्यापारवातावरणं च प्रकाशयति इति प्रतिवेदने उल्लेखितम्।

गतवर्षे बेङ्गलूरु-नगरस्य प्रमुखबाजारेषु कार्यालयभाडानां औसतं ४ प्रतिशततः ८ प्रतिशतं यावत् वार्षिकवृद्धिः अभवत् । यत्र IT-ITeS क्षेत्रस्य वर्चस्वं Y-o-Y इति सीमान्तरूपेण न्यूनीकृतम्, तत्र सहकार्यस्थानप्रदातारः विनिर्माण/औद्योगिककब्जाधारकाः च क्रमशः ३ प्रतिशतं २ प्रतिशतं च स्वस्य उपस्थितिं विस्तारितवन्तः

प्रतिवेदने अपि उक्तं यत् एतेन नगरस्य किरायेदाराधारस्य सम्भाव्यविविधीकरणं परिपक्वव्यापारपारिस्थितिकीतन्त्रं च चित्रितम् अस्ति ।

नगरस्य औसतमूल्येन नगरस्य आवासीयस्थानेषु अपि वृद्धिः अभवत्, यतः २०२४ तमस्य वर्षस्य प्रथमार्धे एच्१ २०२४-अन्तपर्यन्तं औसतमूल्यं ७,८०० रुप्यकाणि प्रतिवर्गफुटं यावत् आसीत्, प्रतिवर्गफीट् ४,९६० रुप्यकाणां विरुद्धं by H1 2019-end, इति प्रतिवेदनानुसारम्।

इन्वेण्ट्री ओवरहैङ्गः एच्१२०२४-अन्तपर्यन्तं ८ मासानां अभिलेखनिम्नतमं स्तरं प्राप्तवान्, यत् एच्२ २०१९ तमे वर्षे १५ मासानां तः न्यूनम्; उपलब्ध सूची लगभग 1000000000000000000000000000000000000000000000000. ४५,४०० यूनिट् - २०२३ तमस्य वर्षस्य प्रथमार्धे ११ प्रतिशतं न्यूनम् इति प्रतिवेदने उक्तम् ।

२०२४ तमस्य वर्षस्य प्रथमार्धे अस्मिन् नगरे प्रायः ३२,५०० यूनिट्-प्रक्षेपणं कृतम्, यत् गतवर्षस्य समानकालस्य तुलने ३० प्रतिशतं अधिकम् अस्ति । प्रीमियम-खण्डः H1 2024 इत्यस्मिन् नूतन-प्रक्षेपणेषु वर्चस्वं धारयति यत्र कुल-आवासीय-सम्पत्त्याः भागे 39 प्रतिशतं समग्र-भागः अस्ति । विलासिताखण्डस्य भागः ३६ प्रतिशतं भागं दृष्टवान् ।