नवीदिल्ली, बीएसई-सूचीकृतानां कम्पनीनां बाजारपूञ्जीकरणं बुधवासरे आजीवनं ४६२.३८ लक्षकोटिरूप्यकाणां शिखरं यावत् कूर्दितवान् यस्य साहाय्यं बेन्चमार्कसूचकाङ्केषु चतुर्दिवसीयवृद्ध्या अभवत्।

३० भागयुक्तः बीएसई सेन्सेक्सः २८५.९४ अंकैः अथवा ०.३५ प्रतिशतेन अधिकं ८१,७४१.३४ इति स्तरं प्राप्तवान् -- सर्वकालिकसमापनस्य उच्चतमः ।

विगतचतुर्णां व्यापारसत्रेषु बीएसई-मापदण्डः ४०८.६२ अंकाः अथवा ०.५० प्रतिशतं कूर्दितवान्, येन निवेशकाः ५.४५ लक्षकोटिरूप्यकाणां धनिनः अभवन् ।

निवेशकानां धनं विगतचतुर्दिनेषु ५,४५,३३७.०२ कोटिरूप्यकाणां वृद्धिं प्राप्य बुधवासरे ४,६२,३८,००८.३५ कोटिरूप्यकाणां (५.५२ खरबरूप्यकाणां) अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्।

"फ्यूचर्स एण्ड् ऑप्शन्स् व्यापारे सेबी इत्यस्य दमनं प्रमुखतया वांछनीयम् अस्ति तथा च प्रचलन्तीं रैलीं स्वस्थं न्यूनं अनुमानात्मकं च कर्तुं बहु दूरं गन्तुं शक्नोति।"

जियोजित् ​​वित्तीयसेवानां मुख्यनिवेशरणनीतिज्ञः वी के विजयकुमारः अवदत् यत्, "खुदरानिवेशकानां, विशेषतः कोविड्-दुर्घटनायाः अनन्तरं विपण्यां प्रविष्टानां नवीनानाम् अतर्कहीन-उल्लासः दीर्घकालं यावत् समग्र-बाजारस्य लाभात् अधिकं हानिं करिष्यति।"

अतः एतेषां नियामकपरिहारानाम् स्वागतं कर्तव्यम् इति सः अजोडत्।

सेन्सेक्स-समूहेषु जेएसडब्ल्यू स्टील, एशियन पेंट्स्, मारुति सुजुकी इण्डिया, एनटीपीसी, अदानी पोर्ट्स् एण्ड् स्पेशल इकोनॉमिक जोन्, भारती एयरटेल्, आईटीसी, टेक् महिन्द्रा च प्रमुखाः लाभाः अभवन्

रिलायन्स् इण्डस्ट्रीज, टाटा मोटर्स्, इन्फोसिस्, महिन्द्रा तथा महिन्द्रा, बजाज फाइनेन्स्, एक्सिस बैंक् च पश्चात्तापं कृतवन्तः ।

मार्केट् समापनसमये बीएसई लघुकैप गेजः व्यापकविपण्यं प्रति ०.१४ प्रतिशतं पतितः। परन्तु बीएसई मिडकैप् गेजः ०.८६ प्रतिशतं कूर्दितवान् । दिने द्वयोः सूचकाङ्कयोः सर्वकालिकं उच्चस्तरं प्राप्तम् ।

सूचकाङ्केषु यूटिलिटीजः १.५७ प्रतिशतं, पावर १.४६ प्रतिशतं, मेटल १.१२ प्रतिशतं, हेल्थकेयर ०.९१ प्रतिशतं, कमोडिटीजः ०.७४ प्रतिशतं च वर्धिताः।

ऊर्जा, दूरसञ्चारः, रियल्टी च पश्चात्तापाः आसन् ।

२०५१ यावत् स्टॉक्स् उन्नताः, १,८९७ स्टॉक्स् न्यूनाः, ८८ अपरिवर्तिताः च अभवन् ।

विदेशीयसंस्थागतनिवेशकाः बुधवासरे ३४६२.३६ कोटिरूप्यकाणां इक्विटीं अवतारितवन्तः इति विनिमयदत्तांशैः उक्तम्।