गतवर्षे प्रवर्तिता कोटावृद्धिः बिहारस्य नौकर्येषु, शैक्षणिकसंस्थासु च प्रयोज्यम् आसीत्।

परन्तु राज्यसर्वकाराय महतीं आघातं कृत्वा मुख्यन्यायाधीशः के.विनोदचन्द्रनस्य नेतृत्वे उच्चन्यायालयस्य विभागपीठिकायाः ​​२० जूनदिनाङ्कस्य निर्णये २०२३ तमे वर्षे बिहारविधानसभायाः पारितसंशोधनं समानताखण्डस्य उल्लङ्घनं कृतम् इति वदन् एकपार्श्वे स्थापिताः संविधानस्य अनुच्छेद १४, १५, १६ च अन्तर्गतम् ।

राज्ये जातिसर्वक्षणं कृत्वा बिहारसर्वकारेण कोटा वर्धितः। २०२३ तमस्य वर्षस्य नवम्बरमासे जारीकृते अधिसूचनायां विद्यमानानाम् आरक्षणकानूनानां संशोधनं कर्तुं प्रयत्नः कृतः ।

नीतीशकुमारसर्वकारस्य निर्णयं चुनौतीं दत्त्वा पटना उच्चन्यायालये अनेकानि याचिकाः दाखिलानि आसन्। याचिकासु तर्कः आसीत् यत् सर्वोच्चन्यायालयस्य निर्णयैः निर्धारितकानूनानुसारं आरक्षणं ५० प्रतिशतात् परं विस्तारितुं न शक्नोति। विवादितकानूनेन राज्ये कोटा कुलम् ७५ प्रतिशतं भवति स्म, यस्मिन् अनुसूचितजातिनां कृते २० प्रतिशतं, अनुसूचितजातिवर्गस्य २ प्रतिशतं, अत्यन्तं पिछड़ावर्गस्य २५ प्रतिशतं, अन्यपिछड़ावर्गस्य (ओबीसी) १८ प्रतिशतं च अन्तर्भवति स्म ) तथा आर्थिकरूपेण पिछड़ावर्गस्य कृते १० प्रतिशतं भवति।